सुबन्तावली ?प्रदक्षिणितवती

Roma

स्त्रीएकद्विबहु
प्रथमाप्रदक्षिणितवती प्रदक्षिणितवत्यौ प्रदक्षिणितवत्यः
सम्बोधनम्प्रदक्षिणितवति प्रदक्षिणितवत्यौ प्रदक्षिणितवत्यः
द्वितीयाप्रदक्षिणितवतीम् प्रदक्षिणितवत्यौ प्रदक्षिणितवतीः
तृतीयाप्रदक्षिणितवत्या प्रदक्षिणितवतीभ्याम् प्रदक्षिणितवतीभिः
चतुर्थीप्रदक्षिणितवत्यै प्रदक्षिणितवतीभ्याम् प्रदक्षिणितवतीभ्यः
पञ्चमीप्रदक्षिणितवत्याः प्रदक्षिणितवतीभ्याम् प्रदक्षिणितवतीभ्यः
षष्ठीप्रदक्षिणितवत्याः प्रदक्षिणितवत्योः प्रदक्षिणितवतीनाम्
सप्तमीप्रदक्षिणितवत्याम् प्रदक्षिणितवत्योः प्रदक्षिणितवतीषु

समास प्रदक्षिणितवति प्रदक्षिणितवती

अव्यय ॰प्रदक्षिणितवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria