Conjugation tables of
piṇḍa
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
piṇḍayāmi
piṇḍayāvaḥ
piṇḍayāmaḥ
Second
piṇḍayasi
piṇḍayathaḥ
piṇḍayatha
Third
piṇḍayati
piṇḍayataḥ
piṇḍayanti
Passive
Singular
Dual
Plural
First
piṇḍye
piṇḍyāvahe
piṇḍyāmahe
Second
piṇḍyase
piṇḍyethe
piṇḍyadhve
Third
piṇḍyate
piṇḍyete
piṇḍyante
Imperfect
Active
Singular
Dual
Plural
First
apiṇḍayam
apiṇḍayāva
apiṇḍayāma
Second
apiṇḍayaḥ
apiṇḍayatam
apiṇḍayata
Third
apiṇḍayat
apiṇḍayatām
apiṇḍayan
Passive
Singular
Dual
Plural
First
apiṇḍye
apiṇḍyāvahi
apiṇḍyāmahi
Second
apiṇḍyathāḥ
apiṇḍyethām
apiṇḍyadhvam
Third
apiṇḍyata
apiṇḍyetām
apiṇḍyanta
Optative
Active
Singular
Dual
Plural
First
piṇḍayeyam
piṇḍayeva
piṇḍayema
Second
piṇḍayeḥ
piṇḍayetam
piṇḍayeta
Third
piṇḍayet
piṇḍayetām
piṇḍayeyuḥ
Passive
Singular
Dual
Plural
First
piṇḍyeya
piṇḍyevahi
piṇḍyemahi
Second
piṇḍyethāḥ
piṇḍyeyāthām
piṇḍyedhvam
Third
piṇḍyeta
piṇḍyeyātām
piṇḍyeran
Imperative
Active
Singular
Dual
Plural
First
piṇḍayāni
piṇḍayāva
piṇḍayāma
Second
piṇḍaya
piṇḍayatam
piṇḍayata
Third
piṇḍayatu
piṇḍayatām
piṇḍayantu
Passive
Singular
Dual
Plural
First
piṇḍyai
piṇḍyāvahai
piṇḍyāmahai
Second
piṇḍyasva
piṇḍyethām
piṇḍyadhvam
Third
piṇḍyatām
piṇḍyetām
piṇḍyantām
Future
Active
Singular
Dual
Plural
First
piṇḍayiṣyāmi
piṇḍayiṣyāvaḥ
piṇḍayiṣyāmaḥ
Second
piṇḍayiṣyasi
piṇḍayiṣyathaḥ
piṇḍayiṣyatha
Third
piṇḍayiṣyati
piṇḍayiṣyataḥ
piṇḍayiṣyanti
Middle
Singular
Dual
Plural
First
piṇḍayiṣye
piṇḍayiṣyāvahe
piṇḍayiṣyāmahe
Second
piṇḍayiṣyase
piṇḍayiṣyethe
piṇḍayiṣyadhve
Third
piṇḍayiṣyate
piṇḍayiṣyete
piṇḍayiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
piṇḍayitāsmi
piṇḍayitāsvaḥ
piṇḍayitāsmaḥ
Second
piṇḍayitāsi
piṇḍayitāsthaḥ
piṇḍayitāstha
Third
piṇḍayitā
piṇḍayitārau
piṇḍayitāraḥ
Participles
Past Passive Participle
piṇḍita
m.
n.
piṇḍitā
f.
Past Active Participle
piṇḍitavat
m.
n.
piṇḍitavatī
f.
Present Active Participle
piṇḍayat
m.
n.
piṇḍayantī
f.
Present Passive Participle
piṇḍyamāna
m.
n.
piṇḍyamānā
f.
Future Active Participle
piṇḍayiṣyat
m.
n.
piṇḍayiṣyantī
f.
Future Middle Participle
piṇḍayiṣyamāṇa
m.
n.
piṇḍayiṣyamāṇā
f.
Future Passive Participle
piṇḍayitavya
m.
n.
piṇḍayitavyā
f.
Future Passive Participle
piṇḍya
m.
n.
piṇḍyā
f.
Future Passive Participle
piṇḍanīya
m.
n.
piṇḍanīyā
f.
Indeclinable forms
Infinitive
piṇḍayitum
Absolutive
piṇḍayitvā
Periphrastic Perfect
piṇḍayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023