Declension table of ?piṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepiṇḍayiṣyamāṇā piṇḍayiṣyamāṇe piṇḍayiṣyamāṇāḥ
Vocativepiṇḍayiṣyamāṇe piṇḍayiṣyamāṇe piṇḍayiṣyamāṇāḥ
Accusativepiṇḍayiṣyamāṇām piṇḍayiṣyamāṇe piṇḍayiṣyamāṇāḥ
Instrumentalpiṇḍayiṣyamāṇayā piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇābhiḥ
Dativepiṇḍayiṣyamāṇāyai piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇābhyaḥ
Ablativepiṇḍayiṣyamāṇāyāḥ piṇḍayiṣyamāṇābhyām piṇḍayiṣyamāṇābhyaḥ
Genitivepiṇḍayiṣyamāṇāyāḥ piṇḍayiṣyamāṇayoḥ piṇḍayiṣyamāṇānām
Locativepiṇḍayiṣyamāṇāyām piṇḍayiṣyamāṇayoḥ piṇḍayiṣyamāṇāsu

Adverb -piṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria