Declension table of ?piṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativepiṇḍayiṣyan piṇḍayiṣyantau piṇḍayiṣyantaḥ
Vocativepiṇḍayiṣyan piṇḍayiṣyantau piṇḍayiṣyantaḥ
Accusativepiṇḍayiṣyantam piṇḍayiṣyantau piṇḍayiṣyataḥ
Instrumentalpiṇḍayiṣyatā piṇḍayiṣyadbhyām piṇḍayiṣyadbhiḥ
Dativepiṇḍayiṣyate piṇḍayiṣyadbhyām piṇḍayiṣyadbhyaḥ
Ablativepiṇḍayiṣyataḥ piṇḍayiṣyadbhyām piṇḍayiṣyadbhyaḥ
Genitivepiṇḍayiṣyataḥ piṇḍayiṣyatoḥ piṇḍayiṣyatām
Locativepiṇḍayiṣyati piṇḍayiṣyatoḥ piṇḍayiṣyatsu

Compound piṇḍayiṣyat -

Adverb -piṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria