तिङन्तावली पिण्ड

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डयति पिण्डयतः पिण्डयन्ति
मध्यमपिण्डयसि पिण्डयथः पिण्डयथ
उत्तमपिण्डयामि पिण्डयावः पिण्डयामः


कर्मणिएकद्विबहु
प्रथमपिण्ड्यते पिण्ड्येते पिण्ड्यन्ते
मध्यमपिण्ड्यसे पिण्ड्येथे पिण्ड्यध्वे
उत्तमपिण्ड्ये पिण्ड्यावहे पिण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिण्डयत् अपिण्डयताम् अपिण्डयन्
मध्यमअपिण्डयः अपिण्डयतम् अपिण्डयत
उत्तमअपिण्डयम् अपिण्डयाव अपिण्डयाम


कर्मणिएकद्विबहु
प्रथमअपिण्ड्यत अपिण्ड्येताम् अपिण्ड्यन्त
मध्यमअपिण्ड्यथाः अपिण्ड्येथाम् अपिण्ड्यध्वम्
उत्तमअपिण्ड्ये अपिण्ड्यावहि अपिण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिण्डयेत् पिण्डयेताम् पिण्डयेयुः
मध्यमपिण्डयेः पिण्डयेतम् पिण्डयेत
उत्तमपिण्डयेयम् पिण्डयेव पिण्डयेम


कर्मणिएकद्विबहु
प्रथमपिण्ड्येत पिण्ड्येयाताम् पिण्ड्येरन्
मध्यमपिण्ड्येथाः पिण्ड्येयाथाम् पिण्ड्येध्वम्
उत्तमपिण्ड्येय पिण्ड्येवहि पिण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डयतु पिण्डयताम् पिण्डयन्तु
मध्यमपिण्डय पिण्डयतम् पिण्डयत
उत्तमपिण्डयानि पिण्डयाव पिण्डयाम


कर्मणिएकद्विबहु
प्रथमपिण्ड्यताम् पिण्ड्येताम् पिण्ड्यन्ताम्
मध्यमपिण्ड्यस्व पिण्ड्येथाम् पिण्ड्यध्वम्
उत्तमपिण्ड्यै पिण्ड्यावहै पिण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डयिष्यति पिण्डयिष्यतः पिण्डयिष्यन्ति
मध्यमपिण्डयिष्यसि पिण्डयिष्यथः पिण्डयिष्यथ
उत्तमपिण्डयिष्यामि पिण्डयिष्यावः पिण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपिण्डयिष्यते पिण्डयिष्येते पिण्डयिष्यन्ते
मध्यमपिण्डयिष्यसे पिण्डयिष्येथे पिण्डयिष्यध्वे
उत्तमपिण्डयिष्ये पिण्डयिष्यावहे पिण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिण्डयिता पिण्डयितारौ पिण्डयितारः
मध्यमपिण्डयितासि पिण्डयितास्थः पिण्डयितास्थ
उत्तमपिण्डयितास्मि पिण्डयितास्वः पिण्डयितास्मः

कृदन्त

क्त
पिण्डित m. n. पिण्डिता f.

क्तवतु
पिण्डितवत् m. n. पिण्डितवती f.

शतृ
पिण्डयत् m. n. पिण्डयन्ती f.

शानच् कर्मणि
पिण्ड्यमान m. n. पिण्ड्यमाना f.

लुडादेश पर
पिण्डयिष्यत् m. n. पिण्डयिष्यन्ती f.

लुडादेश आत्म
पिण्डयिष्यमाण m. n. पिण्डयिष्यमाणा f.

तव्य
पिण्डयितव्य m. n. पिण्डयितव्या f.

यत्
पिण्ड्य m. n. पिण्ड्या f.

अनीयर्
पिण्डनीय m. n. पिण्डनीया f.

अव्यय

तुमुन्
पिण्डयितुम्

क्त्वा
पिण्डयित्वा

लिट्
पिण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria