Declension table of ?piṇḍanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | piṇḍanīyaḥ | piṇḍanīyau | piṇḍanīyāḥ |
Vocative | piṇḍanīya | piṇḍanīyau | piṇḍanīyāḥ |
Accusative | piṇḍanīyam | piṇḍanīyau | piṇḍanīyān |
Instrumental | piṇḍanīyena | piṇḍanīyābhyām | piṇḍanīyaiḥ |
Dative | piṇḍanīyāya | piṇḍanīyābhyām | piṇḍanīyebhyaḥ |
Ablative | piṇḍanīyāt | piṇḍanīyābhyām | piṇḍanīyebhyaḥ |
Genitive | piṇḍanīyasya | piṇḍanīyayoḥ | piṇḍanīyānām |
Locative | piṇḍanīye | piṇḍanīyayoḥ | piṇḍanīyeṣu |