तिङन्तावली पत्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपतति पततः पतन्ति
मध्यमपतसि पतथः पतथ
उत्तमपतामि पतावः पतामः


कर्मणिएकद्विबहु
प्रथमपत्यते पत्येते पत्यन्ते
मध्यमपत्यसे पत्येथे पत्यध्वे
उत्तमपत्ये पत्यावहे पत्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपतत् अपतताम् अपतन्
मध्यमअपतः अपततम् अपतत
उत्तमअपतम् अपताव अपताम


कर्मणिएकद्विबहु
प्रथमअपत्यत अपत्येताम् अपत्यन्त
मध्यमअपत्यथाः अपत्येथाम् अपत्यध्वम्
उत्तमअपत्ये अपत्यावहि अपत्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपतेत् पतेताम् पतेयुः
मध्यमपतेः पतेतम् पतेत
उत्तमपतेयम् पतेव पतेम


कर्मणिएकद्विबहु
प्रथमपत्येत पत्येयाताम् पत्येरन्
मध्यमपत्येथाः पत्येयाथाम् पत्येध्वम्
उत्तमपत्येय पत्येवहि पत्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपततु पतताम् पतन्तु
मध्यमपत पततम् पतत
उत्तमपतानि पताव पताम


कर्मणिएकद्विबहु
प्रथमपत्यताम् पत्येताम् पत्यन्ताम्
मध्यमपत्यस्व पत्येथाम् पत्यध्वम्
उत्तमपत्यै पत्यावहै पत्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपतिष्यति पतिष्यतः पतिष्यन्ति
मध्यमपतिष्यसि पतिष्यथः पतिष्यथ
उत्तमपतिष्यामि पतिष्यावः पतिष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअपतिष्यत् अपतिष्यताम् अपतिष्यन्
मध्यमअपतिष्यः अपतिष्यतम् अपतिष्यत
उत्तमअपतिष्यम् अपतिष्याव अपतिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमपतिता पतितारौ पतितारः
मध्यमपतितासि पतितास्थः पतितास्थ
उत्तमपतितास्मि पतितास्वः पतितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपात पेततुः पेतुः पप्तुः
मध्यमपेतिथ पपत्थ पेतथुः पेत
उत्तमपपात पपत पेतिव पेतिम पप्तिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपप्तत् अपप्तताम् अपप्तन्
मध्यमअपप्तः अपप्ततम् अपप्तत
उत्तमअपप्तम् अपप्ताव अपप्ताम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमपत्यात् पत्यास्ताम् पत्यासुः
मध्यमपत्याः पत्यास्तम् पत्यास्त
उत्तमपत्यासम् पत्यास्व पत्यास्म

कृदन्त

क्त
पतित m. n. पतिता f.

क्तवतु
पतितवत् m. n. पतितवती f.

शतृ
पतत् m. n. पतन्ती f.

शानच् कर्मणि
पत्यमान m. n. पत्यमाना f.

लुडादेश पर
पतिष्यत् m. n. पतिष्यन्ती f.

तव्य
पतितव्य m. n. पतितव्या f.

यत्
पात्य m. n. पात्या f.

अनीयर्
पतनीय m. n. पतनीया f.

लिडादेश पर
पेतिवस् m. n. पेतुषी f.

अव्यय

तुमुन्
पतितुम्

क्त्वा
पतित्वा

ल्यप्
॰पत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपातयति पातयतः पातयन्ति
मध्यमपातयसि पातयथः पातयथ
उत्तमपातयामि पातयावः पातयामः


आत्मनेपदेएकद्विबहु
प्रथमपातयते पातयेते पातयन्ते
मध्यमपातयसे पातयेथे पातयध्वे
उत्तमपातये पातयावहे पातयामहे


कर्मणिएकद्विबहु
प्रथमपात्यते पात्येते पात्यन्ते
मध्यमपात्यसे पात्येथे पात्यध्वे
उत्तमपात्ये पात्यावहे पात्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपातयत् अपातयताम् अपातयन्
मध्यमअपातयः अपातयतम् अपातयत
उत्तमअपातयम् अपातयाव अपातयाम


आत्मनेपदेएकद्विबहु
प्रथमअपातयत अपातयेताम् अपातयन्त
मध्यमअपातयथाः अपातयेथाम् अपातयध्वम्
उत्तमअपातये अपातयावहि अपातयामहि


कर्मणिएकद्विबहु
प्रथमअपात्यत अपात्येताम् अपात्यन्त
मध्यमअपात्यथाः अपात्येथाम् अपात्यध्वम्
उत्तमअपात्ये अपात्यावहि अपात्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपातयेत् पातयेताम् पातयेयुः
मध्यमपातयेः पातयेतम् पातयेत
उत्तमपातयेयम् पातयेव पातयेम


आत्मनेपदेएकद्विबहु
प्रथमपातयेत पातयेयाताम् पातयेरन्
मध्यमपातयेथाः पातयेयाथाम् पातयेध्वम्
उत्तमपातयेय पातयेवहि पातयेमहि


कर्मणिएकद्विबहु
प्रथमपात्येत पात्येयाताम् पात्येरन्
मध्यमपात्येथाः पात्येयाथाम् पात्येध्वम्
उत्तमपात्येय पात्येवहि पात्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपातयतु पातयताम् पातयन्तु
मध्यमपातय पातयतम् पातयत
उत्तमपातयानि पातयाव पातयाम


आत्मनेपदेएकद्विबहु
प्रथमपातयताम् पातयेताम् पातयन्ताम्
मध्यमपातयस्व पातयेथाम् पातयध्वम्
उत्तमपातयै पातयावहै पातयामहै


कर्मणिएकद्विबहु
प्रथमपात्यताम् पात्येताम् पात्यन्ताम्
मध्यमपात्यस्व पात्येथाम् पात्यध्वम्
उत्तमपात्यै पात्यावहै पात्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपातयिष्यति पातयिष्यतः पातयिष्यन्ति
मध्यमपातयिष्यसि पातयिष्यथः पातयिष्यथ
उत्तमपातयिष्यामि पातयिष्यावः पातयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपातयिष्यते पातयिष्येते पातयिष्यन्ते
मध्यमपातयिष्यसे पातयिष्येथे पातयिष्यध्वे
उत्तमपातयिष्ये पातयिष्यावहे पातयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपातयिता पातयितारौ पातयितारः
मध्यमपातयितासि पातयितास्थः पातयितास्थ
उत्तमपातयितास्मि पातयितास्वः पातयितास्मः

कृदन्त

क्त
पातित m. n. पातिता f.

क्तवतु
पातितवत् m. n. पातितवती f.

शतृ
पातयत् m. n. पातयन्ती f.

शानच्
पातयमान m. n. पातयमाना f.

शानच् कर्मणि
पात्यमान m. n. पात्यमाना f.

लुडादेश पर
पातयिष्यत् m. n. पातयिष्यन्ती f.

लुडादेश आत्म
पातयिष्यमाण m. n. पातयिष्यमाणा f.

यत्
पात्य m. n. पात्या f.

अनीयर्
पातनीय m. n. पातनीया f.

तव्य
पातयितव्य m. n. पातयितव्या f.

अव्यय

तुमुन्
पातयितुम्

क्त्वा
पातयित्वा

ल्यप्
॰पात्य

लिट्
पातयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमपापत्ति पापतीति पापत्तः पापतति
मध्यमपापत्सि पापतीषि पापत्थः पापत्थ
उत्तमपापत्मि पापतीमि पापत्वः पापत्मः


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपापतीत् अपापत् अपापत्ताम् अपापतुः
मध्यमअपापतीः अपापत् अपापत्तम् अपापत्त
उत्तमअपापतम् अपापत्व अपापत्म


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपापत्यात् पापत्याताम् पापत्युः
मध्यमपापत्याः पापत्यातम् पापत्यात
उत्तमपापत्याम् पापत्याव पापत्याम


लोट्

परस्मैपदेएकद्विबहु
प्रथमपापत्तु पापतीतु पापत्ताम् पापततु
मध्यमपापद्धि पापत्तम् पापत्त
उत्तमपापतानि पापताव पापताम

कृदन्त

शतृ
पापतत् m. n. पापतती f.

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमपिपतिषति पिपतिषतः पिपतिषन्ति
मध्यमपिपतिषसि पिपतिषथः पिपतिषथ
उत्तमपिपतिषामि पिपतिषावः पिपतिषामः


कर्मणिएकद्विबहु
प्रथमपिपतिष्यते पिपतिष्येते पिपतिष्यन्ते
मध्यमपिपतिष्यसे पिपतिष्येथे पिपतिष्यध्वे
उत्तमपिपतिष्ये पिपतिष्यावहे पिपतिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपतिषत् अपिपतिषताम् अपिपतिषन्
मध्यमअपिपतिषः अपिपतिषतम् अपिपतिषत
उत्तमअपिपतिषम् अपिपतिषाव अपिपतिषाम


कर्मणिएकद्विबहु
प्रथमअपिपतिष्यत अपिपतिष्येताम् अपिपतिष्यन्त
मध्यमअपिपतिष्यथाः अपिपतिष्येथाम् अपिपतिष्यध्वम्
उत्तमअपिपतिष्ये अपिपतिष्यावहि अपिपतिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिपतिषेत् पिपतिषेताम् पिपतिषेयुः
मध्यमपिपतिषेः पिपतिषेतम् पिपतिषेत
उत्तमपिपतिषेयम् पिपतिषेव पिपतिषेम


कर्मणिएकद्विबहु
प्रथमपिपतिष्येत पिपतिष्येयाताम् पिपतिष्येरन्
मध्यमपिपतिष्येथाः पिपतिष्येयाथाम् पिपतिष्येध्वम्
उत्तमपिपतिष्येय पिपतिष्येवहि पिपतिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिपतिषतु पिपतिषताम् पिपतिषन्तु
मध्यमपिपतिष पिपतिषतम् पिपतिषत
उत्तमपिपतिषाणि पिपतिषाव पिपतिषाम


कर्मणिएकद्विबहु
प्रथमपिपतिष्यताम् पिपतिष्येताम् पिपतिष्यन्ताम्
मध्यमपिपतिष्यस्व पिपतिष्येथाम् पिपतिष्यध्वम्
उत्तमपिपतिष्यै पिपतिष्यावहै पिपतिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपिपतिष्यति पिपतिष्यतः पिपतिष्यन्ति
मध्यमपिपतिष्यसि पिपतिष्यथः पिपतिष्यथ
उत्तमपिपतिष्यामि पिपतिष्यावः पिपतिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपिपतिषिता पिपतिषितारौ पिपतिषितारः
मध्यमपिपतिषितासि पिपतिषितास्थः पिपतिषितास्थ
उत्तमपिपतिषितास्मि पिपतिषितास्वः पिपतिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपिपिपतिष पिपिपतिषतुः पिपिपतिषुः
मध्यमपिपिपतिषिथ पिपिपतिषथुः पिपिपतिष
उत्तमपिपिपतिष पिपिपतिषिव पिपिपतिषिम

कृदन्त

क्त
पिपतिषित m. n. पिपतिषिता f.

क्तवतु
पिपतिषितवत् m. n. पिपतिषितवती f.

शतृ
पिपतिषत् m. n. पिपतिषन्ती f.

शानच् कर्मणि
पिपतिष्यमाण m. n. पिपतिष्यमाणा f.

लुडादेश पर
पिपतिष्यत् m. n. पिपतिष्यन्ती f.

अनीयर्
पिपतिषणीय m. n. पिपतिषणीया f.

यत्
पिपतिष्य m. n. पिपतिष्या f.

तव्य
पिपतिषितव्य m. n. पिपतिषितव्या f.

लिडादेश पर
पिपिपतिष्वस् m. n. पिपिपतिषुषी f.

अव्यय

तुमुन्
पिपतिषितुम्

क्त्वा
पिपतिषित्वा

ल्यप्
॰पिपतिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria