Conjugation tables of pat_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpatāmi patāvaḥ patāmaḥ
Secondpatasi patathaḥ patatha
Thirdpatati patataḥ patanti


PassiveSingularDualPlural
Firstpatye patyāvahe patyāmahe
Secondpatyase patyethe patyadhve
Thirdpatyate patyete patyante


Imperfect

ActiveSingularDualPlural
Firstapatam apatāva apatāma
Secondapataḥ apatatam apatata
Thirdapatat apatatām apatan


PassiveSingularDualPlural
Firstapatye apatyāvahi apatyāmahi
Secondapatyathāḥ apatyethām apatyadhvam
Thirdapatyata apatyetām apatyanta


Optative

ActiveSingularDualPlural
Firstpateyam pateva patema
Secondpateḥ patetam pateta
Thirdpatet patetām pateyuḥ


PassiveSingularDualPlural
Firstpatyeya patyevahi patyemahi
Secondpatyethāḥ patyeyāthām patyedhvam
Thirdpatyeta patyeyātām patyeran


Imperative

ActiveSingularDualPlural
Firstpatāni patāva patāma
Secondpata patatam patata
Thirdpatatu patatām patantu


PassiveSingularDualPlural
Firstpatyai patyāvahai patyāmahai
Secondpatyasva patyethām patyadhvam
Thirdpatyatām patyetām patyantām


Future

ActiveSingularDualPlural
Firstpatiṣyāmi patiṣyāvaḥ patiṣyāmaḥ
Secondpatiṣyasi patiṣyathaḥ patiṣyatha
Thirdpatiṣyati patiṣyataḥ patiṣyanti


Conditional

ActiveSingularDualPlural
Firstapatiṣyam apatiṣyāva apatiṣyāma
Secondapatiṣyaḥ apatiṣyatam apatiṣyata
Thirdapatiṣyat apatiṣyatām apatiṣyan


Periphrastic Future

ActiveSingularDualPlural
Firstpatitāsmi patitāsvaḥ patitāsmaḥ
Secondpatitāsi patitāsthaḥ patitāstha
Thirdpatitā patitārau patitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāta papata petiva petima paptima
Secondpetitha papattha petathuḥ peta
Thirdpapāta petatuḥ petuḥ paptuḥ


Aorist

ActiveSingularDualPlural
Firstapaptam apaptāva apaptāma
Secondapaptaḥ apaptatam apaptata
Thirdapaptat apaptatām apaptan


Benedictive

ActiveSingularDualPlural
Firstpatyāsam patyāsva patyāsma
Secondpatyāḥ patyāstam patyāsta
Thirdpatyāt patyāstām patyāsuḥ

Participles

Past Passive Participle
patita m. n. patitā f.

Past Active Participle
patitavat m. n. patitavatī f.

Present Active Participle
patat m. n. patantī f.

Present Passive Participle
patyamāna m. n. patyamānā f.

Future Active Participle
patiṣyat m. n. patiṣyantī f.

Future Passive Participle
patitavya m. n. patitavyā f.

Future Passive Participle
pātya m. n. pātyā f.

Future Passive Participle
patanīya m. n. patanīyā f.

Perfect Active Participle
petivas m. n. petuṣī f.

Indeclinable forms

Infinitive
patitum

Absolutive
patitvā

Absolutive
-patya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpātayāmi pātayāvaḥ pātayāmaḥ
Secondpātayasi pātayathaḥ pātayatha
Thirdpātayati pātayataḥ pātayanti


MiddleSingularDualPlural
Firstpātaye pātayāvahe pātayāmahe
Secondpātayase pātayethe pātayadhve
Thirdpātayate pātayete pātayante


PassiveSingularDualPlural
Firstpātye pātyāvahe pātyāmahe
Secondpātyase pātyethe pātyadhve
Thirdpātyate pātyete pātyante


Imperfect

ActiveSingularDualPlural
Firstapātayam apātayāva apātayāma
Secondapātayaḥ apātayatam apātayata
Thirdapātayat apātayatām apātayan


MiddleSingularDualPlural
Firstapātaye apātayāvahi apātayāmahi
Secondapātayathāḥ apātayethām apātayadhvam
Thirdapātayata apātayetām apātayanta


PassiveSingularDualPlural
Firstapātye apātyāvahi apātyāmahi
Secondapātyathāḥ apātyethām apātyadhvam
Thirdapātyata apātyetām apātyanta


Optative

ActiveSingularDualPlural
Firstpātayeyam pātayeva pātayema
Secondpātayeḥ pātayetam pātayeta
Thirdpātayet pātayetām pātayeyuḥ


MiddleSingularDualPlural
Firstpātayeya pātayevahi pātayemahi
Secondpātayethāḥ pātayeyāthām pātayedhvam
Thirdpātayeta pātayeyātām pātayeran


PassiveSingularDualPlural
Firstpātyeya pātyevahi pātyemahi
Secondpātyethāḥ pātyeyāthām pātyedhvam
Thirdpātyeta pātyeyātām pātyeran


Imperative

ActiveSingularDualPlural
Firstpātayāni pātayāva pātayāma
Secondpātaya pātayatam pātayata
Thirdpātayatu pātayatām pātayantu


MiddleSingularDualPlural
Firstpātayai pātayāvahai pātayāmahai
Secondpātayasva pātayethām pātayadhvam
Thirdpātayatām pātayetām pātayantām


PassiveSingularDualPlural
Firstpātyai pātyāvahai pātyāmahai
Secondpātyasva pātyethām pātyadhvam
Thirdpātyatām pātyetām pātyantām


Future

ActiveSingularDualPlural
Firstpātayiṣyāmi pātayiṣyāvaḥ pātayiṣyāmaḥ
Secondpātayiṣyasi pātayiṣyathaḥ pātayiṣyatha
Thirdpātayiṣyati pātayiṣyataḥ pātayiṣyanti


MiddleSingularDualPlural
Firstpātayiṣye pātayiṣyāvahe pātayiṣyāmahe
Secondpātayiṣyase pātayiṣyethe pātayiṣyadhve
Thirdpātayiṣyate pātayiṣyete pātayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpātayitāsmi pātayitāsvaḥ pātayitāsmaḥ
Secondpātayitāsi pātayitāsthaḥ pātayitāstha
Thirdpātayitā pātayitārau pātayitāraḥ

Participles

Past Passive Participle
pātita m. n. pātitā f.

Past Active Participle
pātitavat m. n. pātitavatī f.

Present Active Participle
pātayat m. n. pātayantī f.

Present Middle Participle
pātayamāna m. n. pātayamānā f.

Present Passive Participle
pātyamāna m. n. pātyamānā f.

Future Active Participle
pātayiṣyat m. n. pātayiṣyantī f.

Future Middle Participle
pātayiṣyamāṇa m. n. pātayiṣyamāṇā f.

Future Passive Participle
pātya m. n. pātyā f.

Future Passive Participle
pātanīya m. n. pātanīyā f.

Future Passive Participle
pātayitavya m. n. pātayitavyā f.

Indeclinable forms

Infinitive
pātayitum

Absolutive
pātayitvā

Absolutive
-pātya

Periphrastic Perfect
pātayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstpāpatmi pāpatīmi pāpatvaḥ pāpatmaḥ
Secondpāpatsi pāpatīṣi pāpatthaḥ pāpattha
Thirdpāpatti pāpatīti pāpattaḥ pāpatati


Imperfect

ActiveSingularDualPlural
Firstapāpatam apāpatva apāpatma
Secondapāpatīḥ apāpat apāpattam apāpatta
Thirdapāpatīt apāpat apāpattām apāpatuḥ


Optative

ActiveSingularDualPlural
Firstpāpatyām pāpatyāva pāpatyāma
Secondpāpatyāḥ pāpatyātam pāpatyāta
Thirdpāpatyāt pāpatyātām pāpatyuḥ


Imperative

ActiveSingularDualPlural
Firstpāpatāni pāpatāva pāpatāma
Secondpāpaddhi pāpattam pāpatta
Thirdpāpattu pāpatītu pāpattām pāpatatu

Participles

Present Active Participle
pāpatat m. n. pāpatatī f.

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstpipatiṣāmi pipatiṣāvaḥ pipatiṣāmaḥ
Secondpipatiṣasi pipatiṣathaḥ pipatiṣatha
Thirdpipatiṣati pipatiṣataḥ pipatiṣanti


PassiveSingularDualPlural
Firstpipatiṣye pipatiṣyāvahe pipatiṣyāmahe
Secondpipatiṣyase pipatiṣyethe pipatiṣyadhve
Thirdpipatiṣyate pipatiṣyete pipatiṣyante


Imperfect

ActiveSingularDualPlural
Firstapipatiṣam apipatiṣāva apipatiṣāma
Secondapipatiṣaḥ apipatiṣatam apipatiṣata
Thirdapipatiṣat apipatiṣatām apipatiṣan


PassiveSingularDualPlural
Firstapipatiṣye apipatiṣyāvahi apipatiṣyāmahi
Secondapipatiṣyathāḥ apipatiṣyethām apipatiṣyadhvam
Thirdapipatiṣyata apipatiṣyetām apipatiṣyanta


Optative

ActiveSingularDualPlural
Firstpipatiṣeyam pipatiṣeva pipatiṣema
Secondpipatiṣeḥ pipatiṣetam pipatiṣeta
Thirdpipatiṣet pipatiṣetām pipatiṣeyuḥ


PassiveSingularDualPlural
Firstpipatiṣyeya pipatiṣyevahi pipatiṣyemahi
Secondpipatiṣyethāḥ pipatiṣyeyāthām pipatiṣyedhvam
Thirdpipatiṣyeta pipatiṣyeyātām pipatiṣyeran


Imperative

ActiveSingularDualPlural
Firstpipatiṣāṇi pipatiṣāva pipatiṣāma
Secondpipatiṣa pipatiṣatam pipatiṣata
Thirdpipatiṣatu pipatiṣatām pipatiṣantu


PassiveSingularDualPlural
Firstpipatiṣyai pipatiṣyāvahai pipatiṣyāmahai
Secondpipatiṣyasva pipatiṣyethām pipatiṣyadhvam
Thirdpipatiṣyatām pipatiṣyetām pipatiṣyantām


Future

ActiveSingularDualPlural
Firstpipatiṣyāmi pipatiṣyāvaḥ pipatiṣyāmaḥ
Secondpipatiṣyasi pipatiṣyathaḥ pipatiṣyatha
Thirdpipatiṣyati pipatiṣyataḥ pipatiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpipatiṣitāsmi pipatiṣitāsvaḥ pipatiṣitāsmaḥ
Secondpipatiṣitāsi pipatiṣitāsthaḥ pipatiṣitāstha
Thirdpipatiṣitā pipatiṣitārau pipatiṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipipatiṣa pipipatiṣiva pipipatiṣima
Secondpipipatiṣitha pipipatiṣathuḥ pipipatiṣa
Thirdpipipatiṣa pipipatiṣatuḥ pipipatiṣuḥ

Participles

Past Passive Participle
pipatiṣita m. n. pipatiṣitā f.

Past Active Participle
pipatiṣitavat m. n. pipatiṣitavatī f.

Present Active Participle
pipatiṣat m. n. pipatiṣantī f.

Present Passive Participle
pipatiṣyamāṇa m. n. pipatiṣyamāṇā f.

Future Active Participle
pipatiṣyat m. n. pipatiṣyantī f.

Future Passive Participle
pipatiṣaṇīya m. n. pipatiṣaṇīyā f.

Future Passive Participle
pipatiṣya m. n. pipatiṣyā f.

Future Passive Participle
pipatiṣitavya m. n. pipatiṣitavyā f.

Perfect Active Participle
pipipatiṣvas m. n. pipipatiṣuṣī f.

Indeclinable forms

Infinitive
pipatiṣitum

Absolutive
pipatiṣitvā

Absolutive
-pipatiṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria