सुबन्तावली ?पतितवत्

Roma

पुमान्एकद्विबहु
प्रथमापतितवान् पतितवन्तौ पतितवन्तः
सम्बोधनम्पतितवन् पतितवन्तौ पतितवन्तः
द्वितीयापतितवन्तम् पतितवन्तौ पतितवतः
तृतीयापतितवता पतितवद्भ्याम् पतितवद्भिः
चतुर्थीपतितवते पतितवद्भ्याम् पतितवद्भ्यः
पञ्चमीपतितवतः पतितवद्भ्याम् पतितवद्भ्यः
षष्ठीपतितवतः पतितवतोः पतितवताम्
सप्तमीपतितवति पतितवतोः पतितवत्सु

समास पतितवत्

अव्यय ॰पतितवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria