सुबन्तावली ?पातयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापातयिष्यन्ती पातयिष्यन्त्यौ पातयिष्यन्त्यः
सम्बोधनम्पातयिष्यन्ति पातयिष्यन्त्यौ पातयिष्यन्त्यः
द्वितीयापातयिष्यन्तीम् पातयिष्यन्त्यौ पातयिष्यन्तीः
तृतीयापातयिष्यन्त्या पातयिष्यन्तीभ्याम् पातयिष्यन्तीभिः
चतुर्थीपातयिष्यन्त्यै पातयिष्यन्तीभ्याम् पातयिष्यन्तीभ्यः
पञ्चमीपातयिष्यन्त्याः पातयिष्यन्तीभ्याम् पातयिष्यन्तीभ्यः
षष्ठीपातयिष्यन्त्याः पातयिष्यन्त्योः पातयिष्यन्तीनाम्
सप्तमीपातयिष्यन्त्याम् पातयिष्यन्त्योः पातयिष्यन्तीषु

समास पातयिष्यन्ति पातयिष्यन्ती

अव्यय ॰पातयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria