Conjugation tables of paṇ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpaṇe paṇāvahe paṇāmahe
Secondpaṇase paṇethe paṇadhve
Thirdpaṇate paṇete paṇante


PassiveSingularDualPlural
Firstpaṇye paṇyāvahe paṇyāmahe
Secondpaṇyase paṇyethe paṇyadhve
Thirdpaṇyate paṇyete paṇyante


Imperfect

MiddleSingularDualPlural
Firstapaṇe apaṇāvahi apaṇāmahi
Secondapaṇathāḥ apaṇethām apaṇadhvam
Thirdapaṇata apaṇetām apaṇanta


PassiveSingularDualPlural
Firstapaṇye apaṇyāvahi apaṇyāmahi
Secondapaṇyathāḥ apaṇyethām apaṇyadhvam
Thirdapaṇyata apaṇyetām apaṇyanta


Optative

MiddleSingularDualPlural
Firstpaṇeya paṇevahi paṇemahi
Secondpaṇethāḥ paṇeyāthām paṇedhvam
Thirdpaṇeta paṇeyātām paṇeran


PassiveSingularDualPlural
Firstpaṇyeya paṇyevahi paṇyemahi
Secondpaṇyethāḥ paṇyeyāthām paṇyedhvam
Thirdpaṇyeta paṇyeyātām paṇyeran


Imperative

MiddleSingularDualPlural
Firstpaṇai paṇāvahai paṇāmahai
Secondpaṇasva paṇethām paṇadhvam
Thirdpaṇatām paṇetām paṇantām


PassiveSingularDualPlural
Firstpaṇyai paṇyāvahai paṇyāmahai
Secondpaṇyasva paṇyethām paṇyadhvam
Thirdpaṇyatām paṇyetām paṇyantām


Future

MiddleSingularDualPlural
Firstpaṇiṣye paṇiṣyāvahe paṇiṣyāmahe
Secondpaṇiṣyase paṇiṣyethe paṇiṣyadhve
Thirdpaṇiṣyate paṇiṣyete paṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṇitāsmi paṇitāsvaḥ paṇitāsmaḥ
Secondpaṇitāsi paṇitāsthaḥ paṇitāstha
Thirdpaṇitā paṇitārau paṇitāraḥ


Perfect

MiddleSingularDualPlural
Firstpeṇe peṇivahe peṇimahe
Secondpeṇiṣe peṇāthe peṇidhve
Thirdpeṇe peṇāte peṇire


Benedictive

ActiveSingularDualPlural
Firstpaṇyāsam paṇyāsva paṇyāsma
Secondpaṇyāḥ paṇyāstam paṇyāsta
Thirdpaṇyāt paṇyāstām paṇyāsuḥ

Participles

Past Passive Participle
paṇita m. n. paṇitā f.

Past Active Participle
paṇitavat m. n. paṇitavatī f.

Present Middle Participle
paṇamāna m. n. paṇamānā f.

Present Passive Participle
paṇyamāna m. n. paṇyamānā f.

Future Middle Participle
paṇiṣyamāṇa m. n. paṇiṣyamāṇā f.

Future Passive Participle
paṇitavya m. n. paṇitavyā f.

Future Passive Participle
pāṇya m. n. pāṇyā f.

Future Passive Participle
paṇanīya m. n. paṇanīyā f.

Perfect Middle Participle
peṇāna m. n. peṇānā f.

Indeclinable forms

Infinitive
paṇitum

Absolutive
paṇitvā

Absolutive
-paṇya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpaṇayāmi paṇayāvaḥ paṇayāmaḥ
Secondpaṇayasi paṇayathaḥ paṇayatha
Thirdpaṇayati paṇayataḥ paṇayanti


MiddleSingularDualPlural
Firstpaṇaye paṇayāvahe paṇayāmahe
Secondpaṇayase paṇayethe paṇayadhve
Thirdpaṇayate paṇayete paṇayante


PassiveSingularDualPlural
Firstpaṇye paṇyāvahe paṇyāmahe
Secondpaṇyase paṇyethe paṇyadhve
Thirdpaṇyate paṇyete paṇyante


Imperfect

ActiveSingularDualPlural
Firstapaṇayam apaṇayāva apaṇayāma
Secondapaṇayaḥ apaṇayatam apaṇayata
Thirdapaṇayat apaṇayatām apaṇayan


MiddleSingularDualPlural
Firstapaṇaye apaṇayāvahi apaṇayāmahi
Secondapaṇayathāḥ apaṇayethām apaṇayadhvam
Thirdapaṇayata apaṇayetām apaṇayanta


PassiveSingularDualPlural
Firstapaṇye apaṇyāvahi apaṇyāmahi
Secondapaṇyathāḥ apaṇyethām apaṇyadhvam
Thirdapaṇyata apaṇyetām apaṇyanta


Optative

ActiveSingularDualPlural
Firstpaṇayeyam paṇayeva paṇayema
Secondpaṇayeḥ paṇayetam paṇayeta
Thirdpaṇayet paṇayetām paṇayeyuḥ


MiddleSingularDualPlural
Firstpaṇayeya paṇayevahi paṇayemahi
Secondpaṇayethāḥ paṇayeyāthām paṇayedhvam
Thirdpaṇayeta paṇayeyātām paṇayeran


PassiveSingularDualPlural
Firstpaṇyeya paṇyevahi paṇyemahi
Secondpaṇyethāḥ paṇyeyāthām paṇyedhvam
Thirdpaṇyeta paṇyeyātām paṇyeran


Imperative

ActiveSingularDualPlural
Firstpaṇayāni paṇayāva paṇayāma
Secondpaṇaya paṇayatam paṇayata
Thirdpaṇayatu paṇayatām paṇayantu


MiddleSingularDualPlural
Firstpaṇayai paṇayāvahai paṇayāmahai
Secondpaṇayasva paṇayethām paṇayadhvam
Thirdpaṇayatām paṇayetām paṇayantām


PassiveSingularDualPlural
Firstpaṇyai paṇyāvahai paṇyāmahai
Secondpaṇyasva paṇyethām paṇyadhvam
Thirdpaṇyatām paṇyetām paṇyantām


Future

ActiveSingularDualPlural
Firstpaṇayiṣyāmi paṇayiṣyāvaḥ paṇayiṣyāmaḥ
Secondpaṇayiṣyasi paṇayiṣyathaḥ paṇayiṣyatha
Thirdpaṇayiṣyati paṇayiṣyataḥ paṇayiṣyanti


MiddleSingularDualPlural
Firstpaṇayiṣye paṇayiṣyāvahe paṇayiṣyāmahe
Secondpaṇayiṣyase paṇayiṣyethe paṇayiṣyadhve
Thirdpaṇayiṣyate paṇayiṣyete paṇayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpaṇayitāsmi paṇayitāsvaḥ paṇayitāsmaḥ
Secondpaṇayitāsi paṇayitāsthaḥ paṇayitāstha
Thirdpaṇayitā paṇayitārau paṇayitāraḥ

Participles

Past Passive Participle
paṇita m. n. paṇitā f.

Past Active Participle
paṇitavat m. n. paṇitavatī f.

Present Active Participle
paṇayat m. n. paṇayantī f.

Present Middle Participle
paṇayamāna m. n. paṇayamānā f.

Present Passive Participle
paṇyamāna m. n. paṇyamānā f.

Future Active Participle
paṇayiṣyat m. n. paṇayiṣyantī f.

Future Middle Participle
paṇayiṣyamāṇa m. n. paṇayiṣyamāṇā f.

Future Passive Participle
paṇya m. n. paṇyā f.

Future Passive Participle
paṇanīya m. n. paṇanīyā f.

Future Passive Participle
paṇayitavya m. n. paṇayitavyā f.

Indeclinable forms

Infinitive
paṇayitum

Absolutive
paṇayitvā

Absolutive
-paṇya

Periphrastic Perfect
paṇayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria