Declension table of ?peṇāna

Deva

MasculineSingularDualPlural
Nominativepeṇānaḥ peṇānau peṇānāḥ
Vocativepeṇāna peṇānau peṇānāḥ
Accusativepeṇānam peṇānau peṇānān
Instrumentalpeṇānena peṇānābhyām peṇānaiḥ peṇānebhiḥ
Dativepeṇānāya peṇānābhyām peṇānebhyaḥ
Ablativepeṇānāt peṇānābhyām peṇānebhyaḥ
Genitivepeṇānasya peṇānayoḥ peṇānānām
Locativepeṇāne peṇānayoḥ peṇāneṣu

Compound peṇāna -

Adverb -peṇānam -peṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria