Declension table of ?paṇyamāna

Deva

NeuterSingularDualPlural
Nominativepaṇyamānam paṇyamāne paṇyamānāni
Vocativepaṇyamāna paṇyamāne paṇyamānāni
Accusativepaṇyamānam paṇyamāne paṇyamānāni
Instrumentalpaṇyamānena paṇyamānābhyām paṇyamānaiḥ
Dativepaṇyamānāya paṇyamānābhyām paṇyamānebhyaḥ
Ablativepaṇyamānāt paṇyamānābhyām paṇyamānebhyaḥ
Genitivepaṇyamānasya paṇyamānayoḥ paṇyamānānām
Locativepaṇyamāne paṇyamānayoḥ paṇyamāneṣu

Compound paṇyamāna -

Adverb -paṇyamānam -paṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria