Declension table of ?paṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepaṇiṣyamāṇam paṇiṣyamāṇe paṇiṣyamāṇāni
Vocativepaṇiṣyamāṇa paṇiṣyamāṇe paṇiṣyamāṇāni
Accusativepaṇiṣyamāṇam paṇiṣyamāṇe paṇiṣyamāṇāni
Instrumentalpaṇiṣyamāṇena paṇiṣyamāṇābhyām paṇiṣyamāṇaiḥ
Dativepaṇiṣyamāṇāya paṇiṣyamāṇābhyām paṇiṣyamāṇebhyaḥ
Ablativepaṇiṣyamāṇāt paṇiṣyamāṇābhyām paṇiṣyamāṇebhyaḥ
Genitivepaṇiṣyamāṇasya paṇiṣyamāṇayoḥ paṇiṣyamāṇānām
Locativepaṇiṣyamāṇe paṇiṣyamāṇayoḥ paṇiṣyamāṇeṣu

Compound paṇiṣyamāṇa -

Adverb -paṇiṣyamāṇam -paṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria