Conjugation tables of pṛ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpiparmi pipṛvaḥ pipṛmaḥ
Secondpiparṣi pipṛthaḥ pipṛtha
Thirdpiparti pipṛtaḥ piprati


PassiveSingularDualPlural
Firstpriye priyāvahe priyāmahe
Secondpriyase priyethe priyadhve
Thirdpriyate priyete priyante


Imperfect

ActiveSingularDualPlural
Firstapiparam apipṛva apipṛma
Secondapipaḥ apipṛtam apipṛta
Thirdapipaḥ apipṛtām apiparuḥ


PassiveSingularDualPlural
Firstapriye apriyāvahi apriyāmahi
Secondapriyathāḥ apriyethām apriyadhvam
Thirdapriyata apriyetām apriyanta


Optative

ActiveSingularDualPlural
Firstpipṛyām pipṛyāva pipṛyāma
Secondpipṛyāḥ pipṛyātam pipṛyāta
Thirdpipṛyāt pipṛyātām pipṛyuḥ


PassiveSingularDualPlural
Firstpriyeya priyevahi priyemahi
Secondpriyethāḥ priyeyāthām priyedhvam
Thirdpriyeta priyeyātām priyeran


Imperative

ActiveSingularDualPlural
Firstpiparāṇi piparāva piparāma
Secondpipṛhi pipṛtam pipṛta
Thirdpipartu pipṛtām pipratu


PassiveSingularDualPlural
Firstpriyai priyāvahai priyāmahai
Secondpriyasva priyethām priyadhvam
Thirdpriyatām priyetām priyantām


Future

ActiveSingularDualPlural
Firstpariṣyāmi pariṣyāvaḥ pariṣyāmaḥ
Secondpariṣyasi pariṣyathaḥ pariṣyatha
Thirdpariṣyati pariṣyataḥ pariṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpartāsmi partāsvaḥ partāsmaḥ
Secondpartāsi partāsthaḥ partāstha
Thirdpartā partārau partāraḥ


Perfect

ActiveSingularDualPlural
Firstpapāra papara papṛva papariva papṛma paparima
Secondpapartha paparitha paprathuḥ papra
Thirdpapāra papratuḥ papruḥ


Benedictive

ActiveSingularDualPlural
Firstpriyāsam priyāsva priyāsma
Secondpriyāḥ priyāstam priyāsta
Thirdpriyāt priyāstām priyāsuḥ

Participles

Past Passive Participle
prita m. n. pritā f.

Past Active Participle
pritavat m. n. pritavatī f.

Present Active Participle
piprat m. n. pipratī f.

Present Passive Participle
priyamāṇa m. n. priyamāṇā f.

Future Active Participle
pariṣyat m. n. pariṣyantī f.

Future Passive Participle
partavya m. n. partavyā f.

Future Passive Participle
pārya m. n. pāryā f.

Future Passive Participle
paraṇīya m. n. paraṇīyā f.

Perfect Active Participle
papṛvas m. n. papruṣī f.

Indeclinable forms

Infinitive
partum

Absolutive
pritvā

Absolutive
-pritya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpārayāmi pārayāvaḥ pārayāmaḥ
Secondpārayasi pārayathaḥ pārayatha
Thirdpārayati pārayataḥ pārayanti


MiddleSingularDualPlural
Firstpāraye pārayāvahe pārayāmahe
Secondpārayase pārayethe pārayadhve
Thirdpārayate pārayete pārayante


PassiveSingularDualPlural
Firstpārye pāryāvahe pāryāmahe
Secondpāryase pāryethe pāryadhve
Thirdpāryate pāryete pāryante


Imperfect

ActiveSingularDualPlural
Firstapārayam apārayāva apārayāma
Secondapārayaḥ apārayatam apārayata
Thirdapārayat apārayatām apārayan


MiddleSingularDualPlural
Firstapāraye apārayāvahi apārayāmahi
Secondapārayathāḥ apārayethām apārayadhvam
Thirdapārayata apārayetām apārayanta


PassiveSingularDualPlural
Firstapārye apāryāvahi apāryāmahi
Secondapāryathāḥ apāryethām apāryadhvam
Thirdapāryata apāryetām apāryanta


Optative

ActiveSingularDualPlural
Firstpārayeyam pārayeva pārayema
Secondpārayeḥ pārayetam pārayeta
Thirdpārayet pārayetām pārayeyuḥ


MiddleSingularDualPlural
Firstpārayeya pārayevahi pārayemahi
Secondpārayethāḥ pārayeyāthām pārayedhvam
Thirdpārayeta pārayeyātām pārayeran


PassiveSingularDualPlural
Firstpāryeya pāryevahi pāryemahi
Secondpāryethāḥ pāryeyāthām pāryedhvam
Thirdpāryeta pāryeyātām pāryeran


Imperative

ActiveSingularDualPlural
Firstpārayāṇi pārayāva pārayāma
Secondpāraya pārayatam pārayata
Thirdpārayatu pārayatām pārayantu


MiddleSingularDualPlural
Firstpārayai pārayāvahai pārayāmahai
Secondpārayasva pārayethām pārayadhvam
Thirdpārayatām pārayetām pārayantām


PassiveSingularDualPlural
Firstpāryai pāryāvahai pāryāmahai
Secondpāryasva pāryethām pāryadhvam
Thirdpāryatām pāryetām pāryantām


Future

ActiveSingularDualPlural
Firstpārayiṣyāmi pārayiṣyāvaḥ pārayiṣyāmaḥ
Secondpārayiṣyasi pārayiṣyathaḥ pārayiṣyatha
Thirdpārayiṣyati pārayiṣyataḥ pārayiṣyanti


MiddleSingularDualPlural
Firstpārayiṣye pārayiṣyāvahe pārayiṣyāmahe
Secondpārayiṣyase pārayiṣyethe pārayiṣyadhve
Thirdpārayiṣyate pārayiṣyete pārayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpārayitāsmi pārayitāsvaḥ pārayitāsmaḥ
Secondpārayitāsi pārayitāsthaḥ pārayitāstha
Thirdpārayitā pārayitārau pārayitāraḥ


Aorist

ActiveSingularDualPlural
Firstapīparam apīparāva apīparāma
Secondapīparaḥ apīparatam apīparata
Thirdapīparat apīparatām apīparan


MiddleSingularDualPlural
Firstapīpare apīparāvahi apīparāmahi
Secondapīparathāḥ apīparethām apīparadhvam
Thirdapīparata apīparetām apīparanta

Participles

Past Passive Participle
pārita m. n. pāritā f.

Past Active Participle
pāritavat m. n. pāritavatī f.

Present Active Participle
pārayat m. n. pārayantī f.

Present Middle Participle
pārayamāṇa m. n. pārayamāṇā f.

Present Passive Participle
pāryamāṇa m. n. pāryamāṇā f.

Future Active Participle
pārayiṣyat m. n. pārayiṣyantī f.

Future Middle Participle
pārayiṣyamāṇa m. n. pārayiṣyamāṇā f.

Future Passive Participle
pārya m. n. pāryā f.

Future Passive Participle
pāraṇīya m. n. pāraṇīyā f.

Future Passive Participle
pārayitavya m. n. pārayitavyā f.

Indeclinable forms

Infinitive
pārayitum

Absolutive
pārayitvā

Absolutive
-pārya

Periphrastic Perfect
pārayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria