Declension table of ?pārayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepārayiṣyamāṇaḥ pārayiṣyamāṇau pārayiṣyamāṇāḥ
Vocativepārayiṣyamāṇa pārayiṣyamāṇau pārayiṣyamāṇāḥ
Accusativepārayiṣyamāṇam pārayiṣyamāṇau pārayiṣyamāṇān
Instrumentalpārayiṣyamāṇena pārayiṣyamāṇābhyām pārayiṣyamāṇaiḥ pārayiṣyamāṇebhiḥ
Dativepārayiṣyamāṇāya pārayiṣyamāṇābhyām pārayiṣyamāṇebhyaḥ
Ablativepārayiṣyamāṇāt pārayiṣyamāṇābhyām pārayiṣyamāṇebhyaḥ
Genitivepārayiṣyamāṇasya pārayiṣyamāṇayoḥ pārayiṣyamāṇānām
Locativepārayiṣyamāṇe pārayiṣyamāṇayoḥ pārayiṣyamāṇeṣu

Compound pārayiṣyamāṇa -

Adverb -pārayiṣyamāṇam -pārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria