Declension table of ?pāryamāṇa

Deva

MasculineSingularDualPlural
Nominativepāryamāṇaḥ pāryamāṇau pāryamāṇāḥ
Vocativepāryamāṇa pāryamāṇau pāryamāṇāḥ
Accusativepāryamāṇam pāryamāṇau pāryamāṇān
Instrumentalpāryamāṇena pāryamāṇābhyām pāryamāṇaiḥ pāryamāṇebhiḥ
Dativepāryamāṇāya pāryamāṇābhyām pāryamāṇebhyaḥ
Ablativepāryamāṇāt pāryamāṇābhyām pāryamāṇebhyaḥ
Genitivepāryamāṇasya pāryamāṇayoḥ pāryamāṇānām
Locativepāryamāṇe pāryamāṇayoḥ pāryamāṇeṣu

Compound pāryamāṇa -

Adverb -pāryamāṇam -pāryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria