तिङन्तावली पृ१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपिपर्ति पिपृतः पिप्रति
मध्यमपिपर्षि पिपृथः पिपृथ
उत्तमपिपर्मि पिपृवः पिपृमः


कर्मणिएकद्विबहु
प्रथमप्रियते प्रियेते प्रियन्ते
मध्यमप्रियसे प्रियेथे प्रियध्वे
उत्तमप्रिये प्रियावहे प्रियामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपिपः अपिपृताम् अपिपरुः
मध्यमअपिपः अपिपृतम् अपिपृत
उत्तमअपिपरम् अपिपृव अपिपृम


कर्मणिएकद्विबहु
प्रथमअप्रियत अप्रियेताम् अप्रियन्त
मध्यमअप्रियथाः अप्रियेथाम् अप्रियध्वम्
उत्तमअप्रिये अप्रियावहि अप्रियामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपिपृयात् पिपृयाताम् पिपृयुः
मध्यमपिपृयाः पिपृयातम् पिपृयात
उत्तमपिपृयाम् पिपृयाव पिपृयाम


कर्मणिएकद्विबहु
प्रथमप्रियेत प्रियेयाताम् प्रियेरन्
मध्यमप्रियेथाः प्रियेयाथाम् प्रियेध्वम्
उत्तमप्रियेय प्रियेवहि प्रियेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपिपर्तु पिपृताम् पिप्रतु
मध्यमपिपृहि पिपृतम् पिपृत
उत्तमपिपराणि पिपराव पिपराम


कर्मणिएकद्विबहु
प्रथमप्रियताम् प्रियेताम् प्रियन्ताम्
मध्यमप्रियस्व प्रियेथाम् प्रियध्वम्
उत्तमप्रियै प्रियावहै प्रियामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपरिष्यति परिष्यतः परिष्यन्ति
मध्यमपरिष्यसि परिष्यथः परिष्यथ
उत्तमपरिष्यामि परिष्यावः परिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमपर्ता पर्तारौ पर्तारः
मध्यमपर्तासि पर्तास्थः पर्तास्थ
उत्तमपर्तास्मि पर्तास्वः पर्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमपपार पप्रतुः पप्रुः
मध्यमपपर्थ पपरिथ पप्रथुः पप्र
उत्तमपपार पपर पपृव पपरिव पपृम पपरिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमप्रियात् प्रियास्ताम् प्रियासुः
मध्यमप्रियाः प्रियास्तम् प्रियास्त
उत्तमप्रियासम् प्रियास्व प्रियास्म

कृदन्त

क्त
प्रित m. n. प्रिता f.

क्तवतु
प्रितवत् m. n. प्रितवती f.

शतृ
पिप्रत् m. n. पिप्रती f.

शानच् कर्मणि
प्रियमाण m. n. प्रियमाणा f.

लुडादेश पर
परिष्यत् m. n. परिष्यन्ती f.

तव्य
पर्तव्य m. n. पर्तव्या f.

यत्
पार्य m. n. पार्या f.

अनीयर्
परणीय m. n. परणीया f.

लिडादेश पर
पपृवस् m. n. पप्रुषी f.

अव्यय

तुमुन्
पर्तुम्

क्त्वा
प्रित्वा

ल्यप्
॰प्रित्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमपारयति पारयतः पारयन्ति
मध्यमपारयसि पारयथः पारयथ
उत्तमपारयामि पारयावः पारयामः


आत्मनेपदेएकद्विबहु
प्रथमपारयते पारयेते पारयन्ते
मध्यमपारयसे पारयेथे पारयध्वे
उत्तमपारये पारयावहे पारयामहे


कर्मणिएकद्विबहु
प्रथमपार्यते पार्येते पार्यन्ते
मध्यमपार्यसे पार्येथे पार्यध्वे
उत्तमपार्ये पार्यावहे पार्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपारयत् अपारयताम् अपारयन्
मध्यमअपारयः अपारयतम् अपारयत
उत्तमअपारयम् अपारयाव अपारयाम


आत्मनेपदेएकद्विबहु
प्रथमअपारयत अपारयेताम् अपारयन्त
मध्यमअपारयथाः अपारयेथाम् अपारयध्वम्
उत्तमअपारये अपारयावहि अपारयामहि


कर्मणिएकद्विबहु
प्रथमअपार्यत अपार्येताम् अपार्यन्त
मध्यमअपार्यथाः अपार्येथाम् अपार्यध्वम्
उत्तमअपार्ये अपार्यावहि अपार्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपारयेत् पारयेताम् पारयेयुः
मध्यमपारयेः पारयेतम् पारयेत
उत्तमपारयेयम् पारयेव पारयेम


आत्मनेपदेएकद्विबहु
प्रथमपारयेत पारयेयाताम् पारयेरन्
मध्यमपारयेथाः पारयेयाथाम् पारयेध्वम्
उत्तमपारयेय पारयेवहि पारयेमहि


कर्मणिएकद्विबहु
प्रथमपार्येत पार्येयाताम् पार्येरन्
मध्यमपार्येथाः पार्येयाथाम् पार्येध्वम्
उत्तमपार्येय पार्येवहि पार्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपारयतु पारयताम् पारयन्तु
मध्यमपारय पारयतम् पारयत
उत्तमपारयाणि पारयाव पारयाम


आत्मनेपदेएकद्विबहु
प्रथमपारयताम् पारयेताम् पारयन्ताम्
मध्यमपारयस्व पारयेथाम् पारयध्वम्
उत्तमपारयै पारयावहै पारयामहै


कर्मणिएकद्विबहु
प्रथमपार्यताम् पार्येताम् पार्यन्ताम्
मध्यमपार्यस्व पार्येथाम् पार्यध्वम्
उत्तमपार्यै पार्यावहै पार्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपारयिष्यति पारयिष्यतः पारयिष्यन्ति
मध्यमपारयिष्यसि पारयिष्यथः पारयिष्यथ
उत्तमपारयिष्यामि पारयिष्यावः पारयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपारयिष्यते पारयिष्येते पारयिष्यन्ते
मध्यमपारयिष्यसे पारयिष्येथे पारयिष्यध्वे
उत्तमपारयिष्ये पारयिष्यावहे पारयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपारयिता पारयितारौ पारयितारः
मध्यमपारयितासि पारयितास्थः पारयितास्थ
उत्तमपारयितास्मि पारयितास्वः पारयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअपीपरत् अपीपरताम् अपीपरन्
मध्यमअपीपरः अपीपरतम् अपीपरत
उत्तमअपीपरम् अपीपराव अपीपराम


आत्मनेपदेएकद्विबहु
प्रथमअपीपरत अपीपरेताम् अपीपरन्त
मध्यमअपीपरथाः अपीपरेथाम् अपीपरध्वम्
उत्तमअपीपरे अपीपरावहि अपीपरामहि

कृदन्त

क्त
पारित m. n. पारिता f.

क्तवतु
पारितवत् m. n. पारितवती f.

शतृ
पारयत् m. n. पारयन्ती f.

शानच्
पारयमाण m. n. पारयमाणा f.

शानच् कर्मणि
पार्यमाण m. n. पार्यमाणा f.

लुडादेश पर
पारयिष्यत् m. n. पारयिष्यन्ती f.

लुडादेश आत्म
पारयिष्यमाण m. n. पारयिष्यमाणा f.

यत्
पार्य m. n. पार्या f.

अनीयर्
पारणीय m. n. पारणीया f.

तव्य
पारयितव्य m. n. पारयितव्या f.

अव्यय

तुमुन्
पारयितुम्

क्त्वा
पारयित्वा

ल्यप्
॰पार्य

लिट्
पारयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria