Declension table of ?pāritavatī

Deva

FeminineSingularDualPlural
Nominativepāritavatī pāritavatyau pāritavatyaḥ
Vocativepāritavati pāritavatyau pāritavatyaḥ
Accusativepāritavatīm pāritavatyau pāritavatīḥ
Instrumentalpāritavatyā pāritavatībhyām pāritavatībhiḥ
Dativepāritavatyai pāritavatībhyām pāritavatībhyaḥ
Ablativepāritavatyāḥ pāritavatībhyām pāritavatībhyaḥ
Genitivepāritavatyāḥ pāritavatyoḥ pāritavatīnām
Locativepāritavatyām pāritavatyoḥ pāritavatīṣu

Compound pāritavati - pāritavatī -

Adverb -pāritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria