तिङन्तावली
नम्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नमति
नमतः
नमन्ति
मध्यम
नमसि
नमथः
नमथ
उत्तम
नमामि
नमावः
नमामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नमते
नमेते
नमन्ते
मध्यम
नमसे
नमेथे
नमध्वे
उत्तम
नमे
नमावहे
नमामहे
कर्मणि
एक
द्वि
बहु
प्रथम
नम्यते
नम्येते
नम्यन्ते
मध्यम
नम्यसे
नम्येथे
नम्यध्वे
उत्तम
नम्ये
नम्यावहे
नम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनमत्
अनमताम्
अनमन्
मध्यम
अनमः
अनमतम्
अनमत
उत्तम
अनमम्
अनमाव
अनमाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनमत
अनमेताम्
अनमन्त
मध्यम
अनमथाः
अनमेथाम्
अनमध्वम्
उत्तम
अनमे
अनमावहि
अनमामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अनम्यत
अनम्येताम्
अनम्यन्त
मध्यम
अनम्यथाः
अनम्येथाम्
अनम्यध्वम्
उत्तम
अनम्ये
अनम्यावहि
अनम्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नमेत्
नमेताम्
नमेयुः
मध्यम
नमेः
नमेतम्
नमेत
उत्तम
नमेयम्
नमेव
नमेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नमेत
नमेयाताम्
नमेरन्
मध्यम
नमेथाः
नमेयाथाम्
नमेध्वम्
उत्तम
नमेय
नमेवहि
नमेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
नम्येत
नम्येयाताम्
नम्येरन्
मध्यम
नम्येथाः
नम्येयाथाम्
नम्येध्वम्
उत्तम
नम्येय
नम्येवहि
नम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नमतु
नमताम्
नमन्तु
मध्यम
नम
नमतम्
नमत
उत्तम
नमानि
नमाव
नमाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नमताम्
नमेताम्
नमन्ताम्
मध्यम
नमस्व
नमेथाम्
नमध्वम्
उत्तम
नमै
नमावहै
नमामहै
कर्मणि
एक
द्वि
बहु
प्रथम
नम्यताम्
नम्येताम्
नम्यन्ताम्
मध्यम
नम्यस्व
नम्येथाम्
नम्यध्वम्
उत्तम
नम्यै
नम्यावहै
नम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नमिष्यति
नंस्यति
नमिष्यतः
नंस्यतः
नमिष्यन्ति
नंस्यन्ति
मध्यम
नमिष्यसि
नंस्यसि
नमिष्यथः
नंस्यथः
नमिष्यथ
नंस्यथ
उत्तम
नमिष्यामि
नंस्यामि
नमिष्यावः
नंस्यावः
नमिष्यामः
नंस्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नमिष्यते
नंस्यते
नमिष्येते
नंस्येते
नमिष्यन्ते
नंस्यन्ते
मध्यम
नमिष्यसे
नंस्यसे
नमिष्येथे
नंस्येथे
नमिष्यध्वे
नंस्यध्वे
उत्तम
नमिष्ये
नंस्ये
नमिष्यावहे
नंस्यावहे
नमिष्यामहे
नंस्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नमिता
नन्ता
नमितारौ
नन्तारौ
नमितारः
नन्तारः
मध्यम
नमितासि
नन्तासि
नमितास्थः
नन्तास्थः
नमितास्थ
नन्तास्थ
उत्तम
नमितास्मि
नन्तास्मि
नमितास्वः
नन्तास्वः
नमितास्मः
नन्तास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ननाम
नेमतुः
नेमुः
मध्यम
नेमिथ
ननन्थ
नेमथुः
नेम
उत्तम
ननाम
ननम
नेमिव
नेमिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नेमे
नेमाते
नेमिरे
मध्यम
नेमिषे
नेमाथे
नेमिध्वे
उत्तम
नेमे
नेमिवहे
नेमिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनंसीत्
अनंसिष्टाम्
अनंसिषुः
मध्यम
अनंसीः
अनंसिष्टम्
अनंसिष्ट
उत्तम
अनंसिषम्
अनंसिष्व
अनंसिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनमिष्ट
अनमिषाताम्
अनमिषत
मध्यम
अनमिष्ठाः
अनमिषाथाम्
अनमिध्वम्
उत्तम
अनमिषि
अनमिष्वहि
अनमिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नम्यात्
नम्यास्ताम्
नम्यासुः
मध्यम
नम्याः
नम्यास्तम्
नम्यास्त
उत्तम
नम्यासम्
नम्यास्व
नम्यास्म
कृदन्त
क्त
नत
m.
n.
नता
f.
क्तवतु
नतवत्
m.
n.
नतवती
f.
शतृ
नमत्
m.
n.
नमन्ती
f.
शानच्
नमान
m.
n.
नमाना
f.
शानच् कर्मणि
नम्यमान
m.
n.
नम्यमाना
f.
लुडादेश पर
नंस्यत्
m.
n.
नंस्यन्ती
f.
लुडादेश पर
नमिष्यत्
m.
n.
नमिष्यन्ती
f.
लुडादेश आत्म
नमिष्यमाण
m.
n.
नमिष्यमाणा
f.
लुडादेश आत्म
नंस्यमान
m.
n.
नंस्यमाना
f.
तव्य
नन्तव्य
m.
n.
नन्तव्या
f.
तव्य
नमितव्य
m.
n.
नमितव्या
f.
यत्
नम्य
m.
n.
नम्या
f.
अनीयर्
नमनीय
m.
n.
नमनीया
f.
लिडादेश पर
नेमिवस्
m.
n.
नेमुषी
f.
लिडादेश आत्म
नेमान
m.
n.
नेमाना
f.
अव्यय
तुमुन्
नमितुम्
तुमुन्
नन्तुम्
क्त्वा
नत्वा
ल्यप्
॰नम्य
ल्यप्
॰नत्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नामयति
नामयतः
नामयन्ति
मध्यम
नामयसि
नामयथः
नामयथ
उत्तम
नामयामि
नामयावः
नामयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नामयते
नामयेते
नामयन्ते
मध्यम
नामयसे
नामयेथे
नामयध्वे
उत्तम
नामये
नामयावहे
नामयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
नाम्यते
नाम्येते
नाम्यन्ते
मध्यम
नाम्यसे
नाम्येथे
नाम्यध्वे
उत्तम
नाम्ये
नाम्यावहे
नाम्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अनामयत्
अनामयताम्
अनामयन्
मध्यम
अनामयः
अनामयतम्
अनामयत
उत्तम
अनामयम्
अनामयाव
अनामयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अनामयत
अनामयेताम्
अनामयन्त
मध्यम
अनामयथाः
अनामयेथाम्
अनामयध्वम्
उत्तम
अनामये
अनामयावहि
अनामयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अनाम्यत
अनाम्येताम्
अनाम्यन्त
मध्यम
अनाम्यथाः
अनाम्येथाम्
अनाम्यध्वम्
उत्तम
अनाम्ये
अनाम्यावहि
अनाम्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नामयेत्
नामयेताम्
नामयेयुः
मध्यम
नामयेः
नामयेतम्
नामयेत
उत्तम
नामयेयम्
नामयेव
नामयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नामयेत
नामयेयाताम्
नामयेरन्
मध्यम
नामयेथाः
नामयेयाथाम्
नामयेध्वम्
उत्तम
नामयेय
नामयेवहि
नामयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
नाम्येत
नाम्येयाताम्
नाम्येरन्
मध्यम
नाम्येथाः
नाम्येयाथाम्
नाम्येध्वम्
उत्तम
नाम्येय
नाम्येवहि
नाम्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नामयतु
नामयताम्
नामयन्तु
मध्यम
नामय
नामयतम्
नामयत
उत्तम
नामयानि
नामयाव
नामयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नामयताम्
नामयेताम्
नामयन्ताम्
मध्यम
नामयस्व
नामयेथाम्
नामयध्वम्
उत्तम
नामयै
नामयावहै
नामयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
नाम्यताम्
नाम्येताम्
नाम्यन्ताम्
मध्यम
नाम्यस्व
नाम्येथाम्
नाम्यध्वम्
उत्तम
नाम्यै
नाम्यावहै
नाम्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नामयिष्यति
नामयिष्यतः
नामयिष्यन्ति
मध्यम
नामयिष्यसि
नामयिष्यथः
नामयिष्यथ
उत्तम
नामयिष्यामि
नामयिष्यावः
नामयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
नामयिष्यते
नामयिष्येते
नामयिष्यन्ते
मध्यम
नामयिष्यसे
नामयिष्येथे
नामयिष्यध्वे
उत्तम
नामयिष्ये
नामयिष्यावहे
नामयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
नामयिता
नामयितारौ
नामयितारः
मध्यम
नामयितासि
नामयितास्थः
नामयितास्थ
उत्तम
नामयितास्मि
नामयितास्वः
नामयितास्मः
कृदन्त
क्त
नामित
m.
n.
नामिता
f.
क्तवतु
नामितवत्
m.
n.
नामितवती
f.
शतृ
नामयत्
m.
n.
नामयन्ती
f.
शानच्
नामयमान
m.
n.
नामयमाना
f.
शानच् कर्मणि
नाम्यमान
m.
n.
नाम्यमाना
f.
लुडादेश पर
नामयिष्यत्
m.
n.
नामयिष्यन्ती
f.
लुडादेश आत्म
नामयिष्यमाण
m.
n.
नामयिष्यमाणा
f.
यत्
नाम्य
m.
n.
नाम्या
f.
अनीयर्
नामनीय
m.
n.
नामनीया
f.
तव्य
नामयितव्य
m.
n.
नामयितव्या
f.
अव्यय
तुमुन्
नामयितुम्
क्त्वा
नामयित्वा
ल्यप्
॰नाम्य
लिट्
नामयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2022