सुबन्तावली ?नतवती

Roma

स्त्रीएकद्विबहु
प्रथमानतवती नतवत्यौ नतवत्यः
सम्बोधनम्नतवति नतवत्यौ नतवत्यः
द्वितीयानतवतीम् नतवत्यौ नतवतीः
तृतीयानतवत्या नतवतीभ्याम् नतवतीभिः
चतुर्थीनतवत्यै नतवतीभ्याम् नतवतीभ्यः
पञ्चमीनतवत्याः नतवतीभ्याम् नतवतीभ्यः
षष्ठीनतवत्याः नतवत्योः नतवतीनाम्
सप्तमीनतवत्याम् नतवत्योः नतवतीषु

समास नतवति नतवती

अव्यय ॰नतवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria