सुबन्तावली ?नतवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमानतवत् नतवन्ती नतवती नतवन्ति
सम्बोधनम्नतवत् नतवन्ती नतवती नतवन्ति
द्वितीयानतवत् नतवन्ती नतवती नतवन्ति
तृतीयानतवता नतवद्भ्याम् नतवद्भिः
चतुर्थीनतवते नतवद्भ्याम् नतवद्भ्यः
पञ्चमीनतवतः नतवद्भ्याम् नतवद्भ्यः
षष्ठीनतवतः नतवतोः नतवताम्
सप्तमीनतवति नतवतोः नतवत्सु

अव्यय ॰नतवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria