सुबन्तावली ?नमत्

Roma

पुमान्एकद्विबहु
प्रथमानमन् नमन्तौ नमन्तः
सम्बोधनम्नमन् नमन्तौ नमन्तः
द्वितीयानमन्तम् नमन्तौ नमतः
तृतीयानमता नमद्भ्याम् नमद्भिः
चतुर्थीनमते नमद्भ्याम् नमद्भ्यः
पञ्चमीनमतः नमद्भ्याम् नमद्भ्यः
षष्ठीनमतः नमतोः नमताम्
सप्तमीनमति नमतोः नमत्सु

समास नमत्

अव्यय ॰नमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria