सुबन्तावली ?नामयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमानामयिष्यन्ती नामयिष्यन्त्यौ नामयिष्यन्त्यः
सम्बोधनम्नामयिष्यन्ति नामयिष्यन्त्यौ नामयिष्यन्त्यः
द्वितीयानामयिष्यन्तीम् नामयिष्यन्त्यौ नामयिष्यन्तीः
तृतीयानामयिष्यन्त्या नामयिष्यन्तीभ्याम् नामयिष्यन्तीभिः
चतुर्थीनामयिष्यन्त्यै नामयिष्यन्तीभ्याम् नामयिष्यन्तीभ्यः
पञ्चमीनामयिष्यन्त्याः नामयिष्यन्तीभ्याम् नामयिष्यन्तीभ्यः
षष्ठीनामयिष्यन्त्याः नामयिष्यन्त्योः नामयिष्यन्तीनाम्
सप्तमीनामयिष्यन्त्याम् नामयिष्यन्त्योः नामयिष्यन्तीषु

समास नामयिष्यन्ति नामयिष्यन्ती

अव्यय ॰नामयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria