Conjugation tables of kaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkaṇḍayāmi kaṇḍayāvaḥ kaṇḍayāmaḥ
Secondkaṇḍayasi kaṇḍayathaḥ kaṇḍayatha
Thirdkaṇḍayati kaṇḍayataḥ kaṇḍayanti


PassiveSingularDualPlural
Firstkaṇḍye kaṇḍyāvahe kaṇḍyāmahe
Secondkaṇḍyase kaṇḍyethe kaṇḍyadhve
Thirdkaṇḍyate kaṇḍyete kaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstakaṇḍayam akaṇḍayāva akaṇḍayāma
Secondakaṇḍayaḥ akaṇḍayatam akaṇḍayata
Thirdakaṇḍayat akaṇḍayatām akaṇḍayan


PassiveSingularDualPlural
Firstakaṇḍye akaṇḍyāvahi akaṇḍyāmahi
Secondakaṇḍyathāḥ akaṇḍyethām akaṇḍyadhvam
Thirdakaṇḍyata akaṇḍyetām akaṇḍyanta


Optative

ActiveSingularDualPlural
Firstkaṇḍayeyam kaṇḍayeva kaṇḍayema
Secondkaṇḍayeḥ kaṇḍayetam kaṇḍayeta
Thirdkaṇḍayet kaṇḍayetām kaṇḍayeyuḥ


PassiveSingularDualPlural
Firstkaṇḍyeya kaṇḍyevahi kaṇḍyemahi
Secondkaṇḍyethāḥ kaṇḍyeyāthām kaṇḍyedhvam
Thirdkaṇḍyeta kaṇḍyeyātām kaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstkaṇḍayāni kaṇḍayāva kaṇḍayāma
Secondkaṇḍaya kaṇḍayatam kaṇḍayata
Thirdkaṇḍayatu kaṇḍayatām kaṇḍayantu


PassiveSingularDualPlural
Firstkaṇḍyai kaṇḍyāvahai kaṇḍyāmahai
Secondkaṇḍyasva kaṇḍyethām kaṇḍyadhvam
Thirdkaṇḍyatām kaṇḍyetām kaṇḍyantām


Future

ActiveSingularDualPlural
Firstkaṇḍayiṣyāmi kaṇḍayiṣyāvaḥ kaṇḍayiṣyāmaḥ
Secondkaṇḍayiṣyasi kaṇḍayiṣyathaḥ kaṇḍayiṣyatha
Thirdkaṇḍayiṣyati kaṇḍayiṣyataḥ kaṇḍayiṣyanti


MiddleSingularDualPlural
Firstkaṇḍayiṣye kaṇḍayiṣyāvahe kaṇḍayiṣyāmahe
Secondkaṇḍayiṣyase kaṇḍayiṣyethe kaṇḍayiṣyadhve
Thirdkaṇḍayiṣyate kaṇḍayiṣyete kaṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṇḍayitāsmi kaṇḍayitāsvaḥ kaṇḍayitāsmaḥ
Secondkaṇḍayitāsi kaṇḍayitāsthaḥ kaṇḍayitāstha
Thirdkaṇḍayitā kaṇḍayitārau kaṇḍayitāraḥ

Participles

Past Passive Participle
kaṇḍita m. n. kaṇḍitā f.

Past Active Participle
kaṇḍitavat m. n. kaṇḍitavatī f.

Present Active Participle
kaṇḍayat m. n. kaṇḍayantī f.

Present Passive Participle
kaṇḍyamāna m. n. kaṇḍyamānā f.

Future Active Participle
kaṇḍayiṣyat m. n. kaṇḍayiṣyantī f.

Future Middle Participle
kaṇḍayiṣyamāṇa m. n. kaṇḍayiṣyamāṇā f.

Future Passive Participle
kaṇḍayitavya m. n. kaṇḍayitavyā f.

Future Passive Participle
kaṇḍya m. n. kaṇḍyā f.

Future Passive Participle
kaṇḍanīya m. n. kaṇḍanīyā f.

Indeclinable forms

Infinitive
kaṇḍayitum

Absolutive
kaṇḍayitvā

Absolutive
-kaṇḍya

Periphrastic Perfect
kaṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria