Declension table of ?kaṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativekaṇḍayitavyā kaṇḍayitavye kaṇḍayitavyāḥ
Vocativekaṇḍayitavye kaṇḍayitavye kaṇḍayitavyāḥ
Accusativekaṇḍayitavyām kaṇḍayitavye kaṇḍayitavyāḥ
Instrumentalkaṇḍayitavyayā kaṇḍayitavyābhyām kaṇḍayitavyābhiḥ
Dativekaṇḍayitavyāyai kaṇḍayitavyābhyām kaṇḍayitavyābhyaḥ
Ablativekaṇḍayitavyāyāḥ kaṇḍayitavyābhyām kaṇḍayitavyābhyaḥ
Genitivekaṇḍayitavyāyāḥ kaṇḍayitavyayoḥ kaṇḍayitavyānām
Locativekaṇḍayitavyāyām kaṇḍayitavyayoḥ kaṇḍayitavyāsu

Adverb -kaṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria