Declension table of ?kaṇḍitā

Deva

FeminineSingularDualPlural
Nominativekaṇḍitā kaṇḍite kaṇḍitāḥ
Vocativekaṇḍite kaṇḍite kaṇḍitāḥ
Accusativekaṇḍitām kaṇḍite kaṇḍitāḥ
Instrumentalkaṇḍitayā kaṇḍitābhyām kaṇḍitābhiḥ
Dativekaṇḍitāyai kaṇḍitābhyām kaṇḍitābhyaḥ
Ablativekaṇḍitāyāḥ kaṇḍitābhyām kaṇḍitābhyaḥ
Genitivekaṇḍitāyāḥ kaṇḍitayoḥ kaṇḍitānām
Locativekaṇḍitāyām kaṇḍitayoḥ kaṇḍitāsu

Adverb -kaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria