Declension table of ?kaṇḍayantī

Deva

FeminineSingularDualPlural
Nominativekaṇḍayantī kaṇḍayantyau kaṇḍayantyaḥ
Vocativekaṇḍayanti kaṇḍayantyau kaṇḍayantyaḥ
Accusativekaṇḍayantīm kaṇḍayantyau kaṇḍayantīḥ
Instrumentalkaṇḍayantyā kaṇḍayantībhyām kaṇḍayantībhiḥ
Dativekaṇḍayantyai kaṇḍayantībhyām kaṇḍayantībhyaḥ
Ablativekaṇḍayantyāḥ kaṇḍayantībhyām kaṇḍayantībhyaḥ
Genitivekaṇḍayantyāḥ kaṇḍayantyoḥ kaṇḍayantīnām
Locativekaṇḍayantyām kaṇḍayantyoḥ kaṇḍayantīṣu

Compound kaṇḍayanti - kaṇḍayantī -

Adverb -kaṇḍayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria