Conjugation tables of jala

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstjalāye jalāyāvahe jalāyāmahe
Secondjalāyase jalāyethe jalāyadhve
Thirdjalāyate jalāyete jalāyante


Imperfect

MiddleSingularDualPlural
Firstajalāye ajalāyāvahi ajalāyāmahi
Secondajalāyathāḥ ajalāyethām ajalāyadhvam
Thirdajalāyata ajalāyetām ajalāyanta


Optative

MiddleSingularDualPlural
Firstjalāyeya jalāyevahi jalāyemahi
Secondjalāyethāḥ jalāyeyāthām jalāyedhvam
Thirdjalāyeta jalāyeyātām jalāyeran


Imperative

MiddleSingularDualPlural
Firstjalāyai jalāyāvahai jalāyāmahai
Secondjalāyasva jalāyethām jalāyadhvam
Thirdjalāyatām jalāyetām jalāyantām


Future

ActiveSingularDualPlural
Firstjalāyiṣyāmi jalāyiṣyāvaḥ jalāyiṣyāmaḥ
Secondjalāyiṣyasi jalāyiṣyathaḥ jalāyiṣyatha
Thirdjalāyiṣyati jalāyiṣyataḥ jalāyiṣyanti


MiddleSingularDualPlural
Firstjalāyiṣye jalāyiṣyāvahe jalāyiṣyāmahe
Secondjalāyiṣyase jalāyiṣyethe jalāyiṣyadhve
Thirdjalāyiṣyate jalāyiṣyete jalāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstjalāyitāsmi jalāyitāsvaḥ jalāyitāsmaḥ
Secondjalāyitāsi jalāyitāsthaḥ jalāyitāstha
Thirdjalāyitā jalāyitārau jalāyitāraḥ

Participles

Past Passive Participle
jalita m. n. jalitā f.

Past Active Participle
jalitavat m. n. jalitavatī f.

Present Middle Participle
jalāyamāna m. n. jalāyamānā f.

Future Active Participle
jalāyiṣyat m. n. jalāyiṣyantī f.

Future Middle Participle
jalāyiṣyamāṇa m. n. jalāyiṣyamāṇā f.

Future Passive Participle
jalāyitavya m. n. jalāyitavyā f.

Indeclinable forms

Infinitive
jalāyitum

Absolutive
jalāyitvā

Periphrastic Perfect
jalāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria