Declension table of ?jalāyiṣyat

Deva

NeuterSingularDualPlural
Nominativejalāyiṣyat jalāyiṣyantī jalāyiṣyatī jalāyiṣyanti
Vocativejalāyiṣyat jalāyiṣyantī jalāyiṣyatī jalāyiṣyanti
Accusativejalāyiṣyat jalāyiṣyantī jalāyiṣyatī jalāyiṣyanti
Instrumentaljalāyiṣyatā jalāyiṣyadbhyām jalāyiṣyadbhiḥ
Dativejalāyiṣyate jalāyiṣyadbhyām jalāyiṣyadbhyaḥ
Ablativejalāyiṣyataḥ jalāyiṣyadbhyām jalāyiṣyadbhyaḥ
Genitivejalāyiṣyataḥ jalāyiṣyatoḥ jalāyiṣyatām
Locativejalāyiṣyati jalāyiṣyatoḥ jalāyiṣyatsu

Adverb -jalāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria