Declension table of ?jalāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejalāyiṣyamāṇā jalāyiṣyamāṇe jalāyiṣyamāṇāḥ
Vocativejalāyiṣyamāṇe jalāyiṣyamāṇe jalāyiṣyamāṇāḥ
Accusativejalāyiṣyamāṇām jalāyiṣyamāṇe jalāyiṣyamāṇāḥ
Instrumentaljalāyiṣyamāṇayā jalāyiṣyamāṇābhyām jalāyiṣyamāṇābhiḥ
Dativejalāyiṣyamāṇāyai jalāyiṣyamāṇābhyām jalāyiṣyamāṇābhyaḥ
Ablativejalāyiṣyamāṇāyāḥ jalāyiṣyamāṇābhyām jalāyiṣyamāṇābhyaḥ
Genitivejalāyiṣyamāṇāyāḥ jalāyiṣyamāṇayoḥ jalāyiṣyamāṇānām
Locativejalāyiṣyamāṇāyām jalāyiṣyamāṇayoḥ jalāyiṣyamāṇāsu

Adverb -jalāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria