Declension table of ?jalāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejalāyiṣyamāṇaḥ jalāyiṣyamāṇau jalāyiṣyamāṇāḥ
Vocativejalāyiṣyamāṇa jalāyiṣyamāṇau jalāyiṣyamāṇāḥ
Accusativejalāyiṣyamāṇam jalāyiṣyamāṇau jalāyiṣyamāṇān
Instrumentaljalāyiṣyamāṇena jalāyiṣyamāṇābhyām jalāyiṣyamāṇaiḥ jalāyiṣyamāṇebhiḥ
Dativejalāyiṣyamāṇāya jalāyiṣyamāṇābhyām jalāyiṣyamāṇebhyaḥ
Ablativejalāyiṣyamāṇāt jalāyiṣyamāṇābhyām jalāyiṣyamāṇebhyaḥ
Genitivejalāyiṣyamāṇasya jalāyiṣyamāṇayoḥ jalāyiṣyamāṇānām
Locativejalāyiṣyamāṇe jalāyiṣyamāṇayoḥ jalāyiṣyamāṇeṣu

Compound jalāyiṣyamāṇa -

Adverb -jalāyiṣyamāṇam -jalāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria