तिङन्तावली जल

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमजलायते जलायेते जलायन्ते
मध्यमजलायसे जलायेथे जलायध्वे
उत्तमजलाये जलायावहे जलायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअजलायत अजलायेताम् अजलायन्त
मध्यमअजलायथाः अजलायेथाम् अजलायध्वम्
उत्तमअजलाये अजलायावहि अजलायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमजलायेत जलायेयाताम् जलायेरन्
मध्यमजलायेथाः जलायेयाथाम् जलायेध्वम्
उत्तमजलायेय जलायेवहि जलायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमजलायताम् जलायेताम् जलायन्ताम्
मध्यमजलायस्व जलायेथाम् जलायध्वम्
उत्तमजलायै जलायावहै जलायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमजलायिष्यति जलायिष्यतः जलायिष्यन्ति
मध्यमजलायिष्यसि जलायिष्यथः जलायिष्यथ
उत्तमजलायिष्यामि जलायिष्यावः जलायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमजलायिष्यते जलायिष्येते जलायिष्यन्ते
मध्यमजलायिष्यसे जलायिष्येथे जलायिष्यध्वे
उत्तमजलायिष्ये जलायिष्यावहे जलायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमजलायिता जलायितारौ जलायितारः
मध्यमजलायितासि जलायितास्थः जलायितास्थ
उत्तमजलायितास्मि जलायितास्वः जलायितास्मः

कृदन्त

क्त
जलित m. n. जलिता f.

क्तवतु
जलितवत् m. n. जलितवती f.

शानच्
जलायमान m. n. जलायमाना f.

लुडादेश पर
जलायिष्यत् m. n. जलायिष्यन्ती f.

लुडादेश आत्म
जलायिष्यमाण m. n. जलायिष्यमाणा f.

तव्य
जलायितव्य m. n. जलायितव्या f.

अव्यय

तुमुन्
जलायितुम्

क्त्वा
जलायित्वा

लिट्
जलायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria