Conjugation tables of iṅg

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstiṅgāmi iṅgāvaḥ iṅgāmaḥ
Secondiṅgasi iṅgathaḥ iṅgatha
Thirdiṅgati iṅgataḥ iṅganti


PassiveSingularDualPlural
Firstiṅgye iṅgyāvahe iṅgyāmahe
Secondiṅgyase iṅgyethe iṅgyadhve
Thirdiṅgyate iṅgyete iṅgyante


Imperfect

ActiveSingularDualPlural
Firstaiṅgam aiṅgāva aiṅgāma
Secondaiṅgaḥ aiṅgatam aiṅgata
Thirdaiṅgat aiṅgatām aiṅgan


PassiveSingularDualPlural
Firstaiṅgye aiṅgyāvahi aiṅgyāmahi
Secondaiṅgyathāḥ aiṅgyethām aiṅgyadhvam
Thirdaiṅgyata aiṅgyetām aiṅgyanta


Optative

ActiveSingularDualPlural
Firstiṅgeyam iṅgeva iṅgema
Secondiṅgeḥ iṅgetam iṅgeta
Thirdiṅget iṅgetām iṅgeyuḥ


PassiveSingularDualPlural
Firstiṅgyeya iṅgyevahi iṅgyemahi
Secondiṅgyethāḥ iṅgyeyāthām iṅgyedhvam
Thirdiṅgyeta iṅgyeyātām iṅgyeran


Imperative

ActiveSingularDualPlural
Firstiṅgāni iṅgāva iṅgāma
Secondiṅga iṅgatam iṅgata
Thirdiṅgatu iṅgatām iṅgantu


PassiveSingularDualPlural
Firstiṅgyai iṅgyāvahai iṅgyāmahai
Secondiṅgyasva iṅgyethām iṅgyadhvam
Thirdiṅgyatām iṅgyetām iṅgyantām


Perfect

ActiveSingularDualPlural
Firstiyeṅga īyṅgiva īyṅgima
Secondiyeṅgitha īyṅgathuḥ īyṅga
Thirdiyeṅga īyṅgatuḥ īyṅguḥ


Benedictive

ActiveSingularDualPlural
Firstiṅgyāsam iṅgyāsva iṅgyāsma
Secondiṅgyāḥ iṅgyāstam iṅgyāsta
Thirdiṅgyāt iṅgyāstām iṅgyāsuḥ

Participles

Past Passive Participle
iṅgita m. n. iṅgitā f.

Past Active Participle
iṅgitavat m. n. iṅgitavatī f.

Present Active Participle
iṅgat m. n. iṅgantī f.

Present Passive Participle
iṅgyamāna m. n. iṅgyamānā f.

Future Passive Participle
iṅgya m. n. iṅgyā f.

Future Passive Participle
iṅganīya m. n. iṅganīyā f.

Perfect Active Participle
īyṅgivas m. n. īyṅguṣī f.

Indeclinable forms

Absolutive
iṅgitvā

Absolutive
-iṅgya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstiṅgayāmi iṅgayāvaḥ iṅgayāmaḥ
Secondiṅgayasi iṅgayathaḥ iṅgayatha
Thirdiṅgayati iṅgayataḥ iṅgayanti


MiddleSingularDualPlural
Firstiṅgaye iṅgayāvahe iṅgayāmahe
Secondiṅgayase iṅgayethe iṅgayadhve
Thirdiṅgayate iṅgayete iṅgayante


PassiveSingularDualPlural
Firstiṅgye iṅgyāvahe iṅgyāmahe
Secondiṅgyase iṅgyethe iṅgyadhve
Thirdiṅgyate iṅgyete iṅgyante


Imperfect

ActiveSingularDualPlural
Firstaiṅgayam aiṅgayāva aiṅgayāma
Secondaiṅgayaḥ aiṅgayatam aiṅgayata
Thirdaiṅgayat aiṅgayatām aiṅgayan


MiddleSingularDualPlural
Firstaiṅgaye aiṅgayāvahi aiṅgayāmahi
Secondaiṅgayathāḥ aiṅgayethām aiṅgayadhvam
Thirdaiṅgayata aiṅgayetām aiṅgayanta


PassiveSingularDualPlural
Firstaiṅgye aiṅgyāvahi aiṅgyāmahi
Secondaiṅgyathāḥ aiṅgyethām aiṅgyadhvam
Thirdaiṅgyata aiṅgyetām aiṅgyanta


Optative

ActiveSingularDualPlural
Firstiṅgayeyam iṅgayeva iṅgayema
Secondiṅgayeḥ iṅgayetam iṅgayeta
Thirdiṅgayet iṅgayetām iṅgayeyuḥ


MiddleSingularDualPlural
Firstiṅgayeya iṅgayevahi iṅgayemahi
Secondiṅgayethāḥ iṅgayeyāthām iṅgayedhvam
Thirdiṅgayeta iṅgayeyātām iṅgayeran


PassiveSingularDualPlural
Firstiṅgyeya iṅgyevahi iṅgyemahi
Secondiṅgyethāḥ iṅgyeyāthām iṅgyedhvam
Thirdiṅgyeta iṅgyeyātām iṅgyeran


Imperative

ActiveSingularDualPlural
Firstiṅgayāni iṅgayāva iṅgayāma
Secondiṅgaya iṅgayatam iṅgayata
Thirdiṅgayatu iṅgayatām iṅgayantu


MiddleSingularDualPlural
Firstiṅgayai iṅgayāvahai iṅgayāmahai
Secondiṅgayasva iṅgayethām iṅgayadhvam
Thirdiṅgayatām iṅgayetām iṅgayantām


PassiveSingularDualPlural
Firstiṅgyai iṅgyāvahai iṅgyāmahai
Secondiṅgyasva iṅgyethām iṅgyadhvam
Thirdiṅgyatām iṅgyetām iṅgyantām


Future

ActiveSingularDualPlural
Firstiṅgayiṣyāmi iṅgayiṣyāvaḥ iṅgayiṣyāmaḥ
Secondiṅgayiṣyasi iṅgayiṣyathaḥ iṅgayiṣyatha
Thirdiṅgayiṣyati iṅgayiṣyataḥ iṅgayiṣyanti


MiddleSingularDualPlural
Firstiṅgayiṣye iṅgayiṣyāvahe iṅgayiṣyāmahe
Secondiṅgayiṣyase iṅgayiṣyethe iṅgayiṣyadhve
Thirdiṅgayiṣyate iṅgayiṣyete iṅgayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstiṅgayitāsmi iṅgayitāsvaḥ iṅgayitāsmaḥ
Secondiṅgayitāsi iṅgayitāsthaḥ iṅgayitāstha
Thirdiṅgayitā iṅgayitārau iṅgayitāraḥ

Participles

Past Passive Participle
iṅgita m. n. iṅgitā f.

Past Active Participle
iṅgitavat m. n. iṅgitavatī f.

Present Active Participle
iṅgayat m. n. iṅgayantī f.

Present Middle Participle
iṅgayamāna m. n. iṅgayamānā f.

Present Passive Participle
iṅgyamāna m. n. iṅgyamānā f.

Future Active Participle
iṅgayiṣyat m. n. iṅgayiṣyantī f.

Future Middle Participle
iṅgayiṣyamāṇa m. n. iṅgayiṣyamāṇā f.

Future Passive Participle
iṅgya m. n. iṅgyā f.

Future Passive Participle
iṅganīya m. n. iṅganīyā f.

Future Passive Participle
iṅgayitavya m. n. iṅgayitavyā f.

Indeclinable forms

Infinitive
iṅgayitum

Absolutive
iṅgayitvā

Absolutive
-iṅgya

Periphrastic Perfect
iṅgayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria