Declension table of ?iṅgitā

Deva

FeminineSingularDualPlural
Nominativeiṅgitā iṅgite iṅgitāḥ
Vocativeiṅgite iṅgite iṅgitāḥ
Accusativeiṅgitām iṅgite iṅgitāḥ
Instrumentaliṅgitayā iṅgitābhyām iṅgitābhiḥ
Dativeiṅgitāyai iṅgitābhyām iṅgitābhyaḥ
Ablativeiṅgitāyāḥ iṅgitābhyām iṅgitābhyaḥ
Genitiveiṅgitāyāḥ iṅgitayoḥ iṅgitānām
Locativeiṅgitāyām iṅgitayoḥ iṅgitāsu

Adverb -iṅgitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria