Declension table of ?iṅgitavatī

Deva

FeminineSingularDualPlural
Nominativeiṅgitavatī iṅgitavatyau iṅgitavatyaḥ
Vocativeiṅgitavati iṅgitavatyau iṅgitavatyaḥ
Accusativeiṅgitavatīm iṅgitavatyau iṅgitavatīḥ
Instrumentaliṅgitavatyā iṅgitavatībhyām iṅgitavatībhiḥ
Dativeiṅgitavatyai iṅgitavatībhyām iṅgitavatībhyaḥ
Ablativeiṅgitavatyāḥ iṅgitavatībhyām iṅgitavatībhyaḥ
Genitiveiṅgitavatyāḥ iṅgitavatyoḥ iṅgitavatīnām
Locativeiṅgitavatyām iṅgitavatyoḥ iṅgitavatīṣu

Compound iṅgitavati - iṅgitavatī -

Adverb -iṅgitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria