तिङन्तावली इङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइङ्गति इङ्गतः इङ्गन्ति
मध्यमइङ्गसि इङ्गथः इङ्गथ
उत्तमइङ्गामि इङ्गावः इङ्गामः


कर्मणिएकद्विबहु
प्रथमइङ्ग्यते इङ्ग्येते इङ्ग्यन्ते
मध्यमइङ्ग्यसे इङ्ग्येथे इङ्ग्यध्वे
उत्तमइङ्ग्ये इङ्ग्यावहे इङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐङ्गत् ऐङ्गताम् ऐङ्गन्
मध्यमऐङ्गः ऐङ्गतम् ऐङ्गत
उत्तमऐङ्गम् ऐङ्गाव ऐङ्गाम


कर्मणिएकद्विबहु
प्रथमऐङ्ग्यत ऐङ्ग्येताम् ऐङ्ग्यन्त
मध्यमऐङ्ग्यथाः ऐङ्ग्येथाम् ऐङ्ग्यध्वम्
उत्तमऐङ्ग्ये ऐङ्ग्यावहि ऐङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइङ्गेत् इङ्गेताम् इङ्गेयुः
मध्यमइङ्गेः इङ्गेतम् इङ्गेत
उत्तमइङ्गेयम् इङ्गेव इङ्गेम


कर्मणिएकद्विबहु
प्रथमइङ्ग्येत इङ्ग्येयाताम् इङ्ग्येरन्
मध्यमइङ्ग्येथाः इङ्ग्येयाथाम् इङ्ग्येध्वम्
उत्तमइङ्ग्येय इङ्ग्येवहि इङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइङ्गतु इङ्गताम् इङ्गन्तु
मध्यमइङ्ग इङ्गतम् इङ्गत
उत्तमइङ्गानि इङ्गाव इङ्गाम


कर्मणिएकद्विबहु
प्रथमइङ्ग्यताम् इङ्ग्येताम् इङ्ग्यन्ताम्
मध्यमइङ्ग्यस्व इङ्ग्येथाम् इङ्ग्यध्वम्
उत्तमइङ्ग्यै इङ्ग्यावहै इङ्ग्यामहै


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेङ्ग ईय्ङ्गतुः ईय्ङ्गुः
मध्यमइयेङ्गिथ ईय्ङ्गथुः ईय्ङ्ग
उत्तमइयेङ्ग ईय्ङ्गिव ईय्ङ्गिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइङ्ग्यात् इङ्ग्यास्ताम् इङ्ग्यासुः
मध्यमइङ्ग्याः इङ्ग्यास्तम् इङ्ग्यास्त
उत्तमइङ्ग्यासम् इङ्ग्यास्व इङ्ग्यास्म

कृदन्त

क्त
इङ्गित m. n. इङ्गिता f.

क्तवतु
इङ्गितवत् m. n. इङ्गितवती f.

शतृ
इङ्गत् m. n. इङ्गन्ती f.

शानच् कर्मणि
इङ्ग्यमान m. n. इङ्ग्यमाना f.

यत्
इङ्ग्य m. n. इङ्ग्या f.

अनीयर्
इङ्गनीय m. n. इङ्गनीया f.

लिडादेश पर
ईय्ङ्गिवस् m. n. ईय्ङ्गुषी f.

अव्यय

क्त्वा
इङ्गित्वा

ल्यप्
॰इङ्ग्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमइङ्गयति इङ्गयतः इङ्गयन्ति
मध्यमइङ्गयसि इङ्गयथः इङ्गयथ
उत्तमइङ्गयामि इङ्गयावः इङ्गयामः


आत्मनेपदेएकद्विबहु
प्रथमइङ्गयते इङ्गयेते इङ्गयन्ते
मध्यमइङ्गयसे इङ्गयेथे इङ्गयध्वे
उत्तमइङ्गये इङ्गयावहे इङ्गयामहे


कर्मणिएकद्विबहु
प्रथमइङ्ग्यते इङ्ग्येते इङ्ग्यन्ते
मध्यमइङ्ग्यसे इङ्ग्येथे इङ्ग्यध्वे
उत्तमइङ्ग्ये इङ्ग्यावहे इङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐङ्गयत् ऐङ्गयताम् ऐङ्गयन्
मध्यमऐङ्गयः ऐङ्गयतम् ऐङ्गयत
उत्तमऐङ्गयम् ऐङ्गयाव ऐङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमऐङ्गयत ऐङ्गयेताम् ऐङ्गयन्त
मध्यमऐङ्गयथाः ऐङ्गयेथाम् ऐङ्गयध्वम्
उत्तमऐङ्गये ऐङ्गयावहि ऐङ्गयामहि


कर्मणिएकद्विबहु
प्रथमऐङ्ग्यत ऐङ्ग्येताम् ऐङ्ग्यन्त
मध्यमऐङ्ग्यथाः ऐङ्ग्येथाम् ऐङ्ग्यध्वम्
उत्तमऐङ्ग्ये ऐङ्ग्यावहि ऐङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइङ्गयेत् इङ्गयेताम् इङ्गयेयुः
मध्यमइङ्गयेः इङ्गयेतम् इङ्गयेत
उत्तमइङ्गयेयम् इङ्गयेव इङ्गयेम


आत्मनेपदेएकद्विबहु
प्रथमइङ्गयेत इङ्गयेयाताम् इङ्गयेरन्
मध्यमइङ्गयेथाः इङ्गयेयाथाम् इङ्गयेध्वम्
उत्तमइङ्गयेय इङ्गयेवहि इङ्गयेमहि


कर्मणिएकद्विबहु
प्रथमइङ्ग्येत इङ्ग्येयाताम् इङ्ग्येरन्
मध्यमइङ्ग्येथाः इङ्ग्येयाथाम् इङ्ग्येध्वम्
उत्तमइङ्ग्येय इङ्ग्येवहि इङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइङ्गयतु इङ्गयताम् इङ्गयन्तु
मध्यमइङ्गय इङ्गयतम् इङ्गयत
उत्तमइङ्गयानि इङ्गयाव इङ्गयाम


आत्मनेपदेएकद्विबहु
प्रथमइङ्गयताम् इङ्गयेताम् इङ्गयन्ताम्
मध्यमइङ्गयस्व इङ्गयेथाम् इङ्गयध्वम्
उत्तमइङ्गयै इङ्गयावहै इङ्गयामहै


कर्मणिएकद्विबहु
प्रथमइङ्ग्यताम् इङ्ग्येताम् इङ्ग्यन्ताम्
मध्यमइङ्ग्यस्व इङ्ग्येथाम् इङ्ग्यध्वम्
उत्तमइङ्ग्यै इङ्ग्यावहै इङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमइङ्गयिष्यति इङ्गयिष्यतः इङ्गयिष्यन्ति
मध्यमइङ्गयिष्यसि इङ्गयिष्यथः इङ्गयिष्यथ
उत्तमइङ्गयिष्यामि इङ्गयिष्यावः इङ्गयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमइङ्गयिष्यते इङ्गयिष्येते इङ्गयिष्यन्ते
मध्यमइङ्गयिष्यसे इङ्गयिष्येथे इङ्गयिष्यध्वे
उत्तमइङ्गयिष्ये इङ्गयिष्यावहे इङ्गयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमइङ्गयिता इङ्गयितारौ इङ्गयितारः
मध्यमइङ्गयितासि इङ्गयितास्थः इङ्गयितास्थ
उत्तमइङ्गयितास्मि इङ्गयितास्वः इङ्गयितास्मः

कृदन्त

क्त
इङ्गित m. n. इङ्गिता f.

क्तवतु
इङ्गितवत् m. n. इङ्गितवती f.

शतृ
इङ्गयत् m. n. इङ्गयन्ती f.

शानच्
इङ्गयमान m. n. इङ्गयमाना f.

शानच् कर्मणि
इङ्ग्यमान m. n. इङ्ग्यमाना f.

लुडादेश पर
इङ्गयिष्यत् m. n. इङ्गयिष्यन्ती f.

लुडादेश आत्म
इङ्गयिष्यमाण m. n. इङ्गयिष्यमाणा f.

यत्
इङ्ग्य m. n. इङ्ग्या f.

अनीयर्
इङ्गनीय m. n. इङ्गनीया f.

तव्य
इङ्गयितव्य m. n. इङ्गयितव्या f.

अव्यय

तुमुन्
इङ्गयितुम्

क्त्वा
इङ्गयित्वा

ल्यप्
॰इङ्ग्य

लिट्
इङ्गयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria