सुबन्तावली ?इषुध्यिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाइषुध्यिष्यमाणा इषुध्यिष्यमाणे इषुध्यिष्यमाणाः
सम्बोधनम्इषुध्यिष्यमाणे इषुध्यिष्यमाणे इषुध्यिष्यमाणाः
द्वितीयाइषुध्यिष्यमाणाम् इषुध्यिष्यमाणे इषुध्यिष्यमाणाः
तृतीयाइषुध्यिष्यमाणया इषुध्यिष्यमाणाभ्याम् इषुध्यिष्यमाणाभिः
चतुर्थीइषुध्यिष्यमाणायै इषुध्यिष्यमाणाभ्याम् इषुध्यिष्यमाणाभ्यः
पञ्चमीइषुध्यिष्यमाणायाः इषुध्यिष्यमाणाभ्याम् इषुध्यिष्यमाणाभ्यः
षष्ठीइषुध्यिष्यमाणायाः इषुध्यिष्यमाणयोः इषुध्यिष्यमाणानाम्
सप्तमीइषुध्यिष्यमाणायाम् इषुध्यिष्यमाणयोः इषुध्यिष्यमाणासु

अव्यय ॰इषुध्यिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria