सुबन्तावली ?इषुध्यितव्य

Roma

पुमान्एकद्विबहु
प्रथमाइषुध्यितव्यः इषुध्यितव्यौ इषुध्यितव्याः
सम्बोधनम्इषुध्यितव्य इषुध्यितव्यौ इषुध्यितव्याः
द्वितीयाइषुध्यितव्यम् इषुध्यितव्यौ इषुध्यितव्यान्
तृतीयाइषुध्यितव्येन इषुध्यितव्याभ्याम् इषुध्यितव्यैः इषुध्यितव्येभिः
चतुर्थीइषुध्यितव्याय इषुध्यितव्याभ्याम् इषुध्यितव्येभ्यः
पञ्चमीइषुध्यितव्यात् इषुध्यितव्याभ्याम् इषुध्यितव्येभ्यः
षष्ठीइषुध्यितव्यस्य इषुध्यितव्ययोः इषुध्यितव्यानाम्
सप्तमीइषुध्यितव्ये इषुध्यितव्ययोः इषुध्यितव्येषु

समास इषुध्यितव्य

अव्यय ॰इषुध्यितव्यम् ॰इषुध्यितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria