सुबन्तावली ?इषुध्यिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाइषुध्यिष्यन्ती इषुध्यिष्यन्त्यौ इषुध्यिष्यन्त्यः
सम्बोधनम्इषुध्यिष्यन्ति इषुध्यिष्यन्त्यौ इषुध्यिष्यन्त्यः
द्वितीयाइषुध्यिष्यन्तीम् इषुध्यिष्यन्त्यौ इषुध्यिष्यन्तीः
तृतीयाइषुध्यिष्यन्त्या इषुध्यिष्यन्तीभ्याम् इषुध्यिष्यन्तीभिः
चतुर्थीइषुध्यिष्यन्त्यै इषुध्यिष्यन्तीभ्याम् इषुध्यिष्यन्तीभ्यः
पञ्चमीइषुध्यिष्यन्त्याः इषुध्यिष्यन्तीभ्याम् इषुध्यिष्यन्तीभ्यः
षष्ठीइषुध्यिष्यन्त्याः इषुध्यिष्यन्त्योः इषुध्यिष्यन्तीनाम्
सप्तमीइषुध्यिष्यन्त्याम् इषुध्यिष्यन्त्योः इषुध्यिष्यन्तीषु

समास इषुध्यिष्यन्ति इषुध्यिष्यन्ती

अव्यय ॰इषुध्यिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria