Conjugation tables of ?hlag

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsthlagāmi hlagāvaḥ hlagāmaḥ
Secondhlagasi hlagathaḥ hlagatha
Thirdhlagati hlagataḥ hlaganti


MiddleSingularDualPlural
Firsthlage hlagāvahe hlagāmahe
Secondhlagase hlagethe hlagadhve
Thirdhlagate hlagete hlagante


PassiveSingularDualPlural
Firsthlagye hlagyāvahe hlagyāmahe
Secondhlagyase hlagyethe hlagyadhve
Thirdhlagyate hlagyete hlagyante


Imperfect

ActiveSingularDualPlural
Firstahlagam ahlagāva ahlagāma
Secondahlagaḥ ahlagatam ahlagata
Thirdahlagat ahlagatām ahlagan


MiddleSingularDualPlural
Firstahlage ahlagāvahi ahlagāmahi
Secondahlagathāḥ ahlagethām ahlagadhvam
Thirdahlagata ahlagetām ahlaganta


PassiveSingularDualPlural
Firstahlagye ahlagyāvahi ahlagyāmahi
Secondahlagyathāḥ ahlagyethām ahlagyadhvam
Thirdahlagyata ahlagyetām ahlagyanta


Optative

ActiveSingularDualPlural
Firsthlageyam hlageva hlagema
Secondhlageḥ hlagetam hlageta
Thirdhlaget hlagetām hlageyuḥ


MiddleSingularDualPlural
Firsthlageya hlagevahi hlagemahi
Secondhlagethāḥ hlageyāthām hlagedhvam
Thirdhlageta hlageyātām hlageran


PassiveSingularDualPlural
Firsthlagyeya hlagyevahi hlagyemahi
Secondhlagyethāḥ hlagyeyāthām hlagyedhvam
Thirdhlagyeta hlagyeyātām hlagyeran


Imperative

ActiveSingularDualPlural
Firsthlagāni hlagāva hlagāma
Secondhlaga hlagatam hlagata
Thirdhlagatu hlagatām hlagantu


MiddleSingularDualPlural
Firsthlagai hlagāvahai hlagāmahai
Secondhlagasva hlagethām hlagadhvam
Thirdhlagatām hlagetām hlagantām


PassiveSingularDualPlural
Firsthlagyai hlagyāvahai hlagyāmahai
Secondhlagyasva hlagyethām hlagyadhvam
Thirdhlagyatām hlagyetām hlagyantām


Future

ActiveSingularDualPlural
Firsthlagiṣyāmi hlagiṣyāvaḥ hlagiṣyāmaḥ
Secondhlagiṣyasi hlagiṣyathaḥ hlagiṣyatha
Thirdhlagiṣyati hlagiṣyataḥ hlagiṣyanti


MiddleSingularDualPlural
Firsthlagiṣye hlagiṣyāvahe hlagiṣyāmahe
Secondhlagiṣyase hlagiṣyethe hlagiṣyadhve
Thirdhlagiṣyate hlagiṣyete hlagiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsthlagitāsmi hlagitāsvaḥ hlagitāsmaḥ
Secondhlagitāsi hlagitāsthaḥ hlagitāstha
Thirdhlagitā hlagitārau hlagitāraḥ


Perfect

ActiveSingularDualPlural
Firstjahlāga jahlaga jahlagiva jahlagima
Secondjahlagitha jahlagathuḥ jahlaga
Thirdjahlāga jahlagatuḥ jahlaguḥ


MiddleSingularDualPlural
Firstjahlage jahlagivahe jahlagimahe
Secondjahlagiṣe jahlagāthe jahlagidhve
Thirdjahlage jahlagāte jahlagire


Benedictive

ActiveSingularDualPlural
Firsthlagyāsam hlagyāsva hlagyāsma
Secondhlagyāḥ hlagyāstam hlagyāsta
Thirdhlagyāt hlagyāstām hlagyāsuḥ

Participles

Past Passive Participle
hlakta m. n. hlaktā f.

Past Active Participle
hlaktavat m. n. hlaktavatī f.

Present Active Participle
hlagat m. n. hlagantī f.

Present Middle Participle
hlagamāna m. n. hlagamānā f.

Present Passive Participle
hlagyamāna m. n. hlagyamānā f.

Future Active Participle
hlagiṣyat m. n. hlagiṣyantī f.

Future Middle Participle
hlagiṣyamāṇa m. n. hlagiṣyamāṇā f.

Future Passive Participle
hlagitavya m. n. hlagitavyā f.

Future Passive Participle
hlāgya m. n. hlāgyā f.

Future Passive Participle
hlaganīya m. n. hlaganīyā f.

Perfect Active Participle
jahlagvas m. n. jahlaguṣī f.

Perfect Middle Participle
jahlagāna m. n. jahlagānā f.

Indeclinable forms

Infinitive
hlagitum

Absolutive
hlaktvā

Absolutive
-hlagya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria