Declension table of ?hlagitavya

Deva

NeuterSingularDualPlural
Nominativehlagitavyam hlagitavye hlagitavyāni
Vocativehlagitavya hlagitavye hlagitavyāni
Accusativehlagitavyam hlagitavye hlagitavyāni
Instrumentalhlagitavyena hlagitavyābhyām hlagitavyaiḥ
Dativehlagitavyāya hlagitavyābhyām hlagitavyebhyaḥ
Ablativehlagitavyāt hlagitavyābhyām hlagitavyebhyaḥ
Genitivehlagitavyasya hlagitavyayoḥ hlagitavyānām
Locativehlagitavye hlagitavyayoḥ hlagitavyeṣu

Compound hlagitavya -

Adverb -hlagitavyam -hlagitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria