Declension table of ?hlaktavat

Deva

MasculineSingularDualPlural
Nominativehlaktavān hlaktavantau hlaktavantaḥ
Vocativehlaktavan hlaktavantau hlaktavantaḥ
Accusativehlaktavantam hlaktavantau hlaktavataḥ
Instrumentalhlaktavatā hlaktavadbhyām hlaktavadbhiḥ
Dativehlaktavate hlaktavadbhyām hlaktavadbhyaḥ
Ablativehlaktavataḥ hlaktavadbhyām hlaktavadbhyaḥ
Genitivehlaktavataḥ hlaktavatoḥ hlaktavatām
Locativehlaktavati hlaktavatoḥ hlaktavatsu

Compound hlaktavat -

Adverb -hlaktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria