तिङन्तावली ?ह्लग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमह्लगति ह्लगतः ह्लगन्ति
मध्यमह्लगसि ह्लगथः ह्लगथ
उत्तमह्लगामि ह्लगावः ह्लगामः


आत्मनेपदेएकद्विबहु
प्रथमह्लगते ह्लगेते ह्लगन्ते
मध्यमह्लगसे ह्लगेथे ह्लगध्वे
उत्तमह्लगे ह्लगावहे ह्लगामहे


कर्मणिएकद्विबहु
प्रथमह्लग्यते ह्लग्येते ह्लग्यन्ते
मध्यमह्लग्यसे ह्लग्येथे ह्लग्यध्वे
उत्तमह्लग्ये ह्लग्यावहे ह्लग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअह्लगत् अह्लगताम् अह्लगन्
मध्यमअह्लगः अह्लगतम् अह्लगत
उत्तमअह्लगम् अह्लगाव अह्लगाम


आत्मनेपदेएकद्विबहु
प्रथमअह्लगत अह्लगेताम् अह्लगन्त
मध्यमअह्लगथाः अह्लगेथाम् अह्लगध्वम्
उत्तमअह्लगे अह्लगावहि अह्लगामहि


कर्मणिएकद्विबहु
प्रथमअह्लग्यत अह्लग्येताम् अह्लग्यन्त
मध्यमअह्लग्यथाः अह्लग्येथाम् अह्लग्यध्वम्
उत्तमअह्लग्ये अह्लग्यावहि अह्लग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमह्लगेत् ह्लगेताम् ह्लगेयुः
मध्यमह्लगेः ह्लगेतम् ह्लगेत
उत्तमह्लगेयम् ह्लगेव ह्लगेम


आत्मनेपदेएकद्विबहु
प्रथमह्लगेत ह्लगेयाताम् ह्लगेरन्
मध्यमह्लगेथाः ह्लगेयाथाम् ह्लगेध्वम्
उत्तमह्लगेय ह्लगेवहि ह्लगेमहि


कर्मणिएकद्विबहु
प्रथमह्लग्येत ह्लग्येयाताम् ह्लग्येरन्
मध्यमह्लग्येथाः ह्लग्येयाथाम् ह्लग्येध्वम्
उत्तमह्लग्येय ह्लग्येवहि ह्लग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमह्लगतु ह्लगताम् ह्लगन्तु
मध्यमह्लग ह्लगतम् ह्लगत
उत्तमह्लगानि ह्लगाव ह्लगाम


आत्मनेपदेएकद्विबहु
प्रथमह्लगताम् ह्लगेताम् ह्लगन्ताम्
मध्यमह्लगस्व ह्लगेथाम् ह्लगध्वम्
उत्तमह्लगै ह्लगावहै ह्लगामहै


कर्मणिएकद्विबहु
प्रथमह्लग्यताम् ह्लग्येताम् ह्लग्यन्ताम्
मध्यमह्लग्यस्व ह्लग्येथाम् ह्लग्यध्वम्
उत्तमह्लग्यै ह्लग्यावहै ह्लग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमह्लगिष्यति ह्लगिष्यतः ह्लगिष्यन्ति
मध्यमह्लगिष्यसि ह्लगिष्यथः ह्लगिष्यथ
उत्तमह्लगिष्यामि ह्लगिष्यावः ह्लगिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमह्लगिष्यते ह्लगिष्येते ह्लगिष्यन्ते
मध्यमह्लगिष्यसे ह्लगिष्येथे ह्लगिष्यध्वे
उत्तमह्लगिष्ये ह्लगिष्यावहे ह्लगिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमह्लगिता ह्लगितारौ ह्लगितारः
मध्यमह्लगितासि ह्लगितास्थः ह्लगितास्थ
उत्तमह्लगितास्मि ह्लगितास्वः ह्लगितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमजह्लाग जह्लगतुः जह्लगुः
मध्यमजह्लगिथ जह्लगथुः जह्लग
उत्तमजह्लाग जह्लग जह्लगिव जह्लगिम


आत्मनेपदेएकद्विबहु
प्रथमजह्लगे जह्लगाते जह्लगिरे
मध्यमजह्लगिषे जह्लगाथे जह्लगिध्वे
उत्तमजह्लगे जह्लगिवहे जह्लगिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमह्लग्यात् ह्लग्यास्ताम् ह्लग्यासुः
मध्यमह्लग्याः ह्लग्यास्तम् ह्लग्यास्त
उत्तमह्लग्यासम् ह्लग्यास्व ह्लग्यास्म

कृदन्त

क्त
ह्लक्त m. n. ह्लक्ता f.

क्तवतु
ह्लक्तवत् m. n. ह्लक्तवती f.

शतृ
ह्लगत् m. n. ह्लगन्ती f.

शानच्
ह्लगमान m. n. ह्लगमाना f.

शानच् कर्मणि
ह्लग्यमान m. n. ह्लग्यमाना f.

लुडादेश पर
ह्लगिष्यत् m. n. ह्लगिष्यन्ती f.

लुडादेश आत्म
ह्लगिष्यमाण m. n. ह्लगिष्यमाणा f.

तव्य
ह्लगितव्य m. n. ह्लगितव्या f.

यत्
ह्लाग्य m. n. ह्लाग्या f.

अनीयर्
ह्लगनीय m. n. ह्लगनीया f.

लिडादेश पर
जह्लग्वस् m. n. जह्लगुषी f.

लिडादेश आत्म
जह्लगान m. n. जह्लगाना f.

अव्यय

तुमुन्
ह्लगितुम्

क्त्वा
ह्लक्त्वा

ल्यप्
॰ह्लग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria