Declension table of ?hlagiṣyantī

Deva

FeminineSingularDualPlural
Nominativehlagiṣyantī hlagiṣyantyau hlagiṣyantyaḥ
Vocativehlagiṣyanti hlagiṣyantyau hlagiṣyantyaḥ
Accusativehlagiṣyantīm hlagiṣyantyau hlagiṣyantīḥ
Instrumentalhlagiṣyantyā hlagiṣyantībhyām hlagiṣyantībhiḥ
Dativehlagiṣyantyai hlagiṣyantībhyām hlagiṣyantībhyaḥ
Ablativehlagiṣyantyāḥ hlagiṣyantībhyām hlagiṣyantībhyaḥ
Genitivehlagiṣyantyāḥ hlagiṣyantyoḥ hlagiṣyantīnām
Locativehlagiṣyantyām hlagiṣyantyoḥ hlagiṣyantīṣu

Compound hlagiṣyanti - hlagiṣyantī -

Adverb -hlagiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria