Conjugation tables of ghaṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstghaṭṭayāmi ghaṭṭayāvaḥ ghaṭṭayāmaḥ
Secondghaṭṭayasi ghaṭṭayathaḥ ghaṭṭayatha
Thirdghaṭṭayati ghaṭṭayataḥ ghaṭṭayanti


PassiveSingularDualPlural
Firstghaṭṭye ghaṭṭyāvahe ghaṭṭyāmahe
Secondghaṭṭyase ghaṭṭyethe ghaṭṭyadhve
Thirdghaṭṭyate ghaṭṭyete ghaṭṭyante


Imperfect

ActiveSingularDualPlural
Firstaghaṭṭayam aghaṭṭayāva aghaṭṭayāma
Secondaghaṭṭayaḥ aghaṭṭayatam aghaṭṭayata
Thirdaghaṭṭayat aghaṭṭayatām aghaṭṭayan


PassiveSingularDualPlural
Firstaghaṭṭye aghaṭṭyāvahi aghaṭṭyāmahi
Secondaghaṭṭyathāḥ aghaṭṭyethām aghaṭṭyadhvam
Thirdaghaṭṭyata aghaṭṭyetām aghaṭṭyanta


Optative

ActiveSingularDualPlural
Firstghaṭṭayeyam ghaṭṭayeva ghaṭṭayema
Secondghaṭṭayeḥ ghaṭṭayetam ghaṭṭayeta
Thirdghaṭṭayet ghaṭṭayetām ghaṭṭayeyuḥ


PassiveSingularDualPlural
Firstghaṭṭyeya ghaṭṭyevahi ghaṭṭyemahi
Secondghaṭṭyethāḥ ghaṭṭyeyāthām ghaṭṭyedhvam
Thirdghaṭṭyeta ghaṭṭyeyātām ghaṭṭyeran


Imperative

ActiveSingularDualPlural
Firstghaṭṭayāni ghaṭṭayāva ghaṭṭayāma
Secondghaṭṭaya ghaṭṭayatam ghaṭṭayata
Thirdghaṭṭayatu ghaṭṭayatām ghaṭṭayantu


PassiveSingularDualPlural
Firstghaṭṭyai ghaṭṭyāvahai ghaṭṭyāmahai
Secondghaṭṭyasva ghaṭṭyethām ghaṭṭyadhvam
Thirdghaṭṭyatām ghaṭṭyetām ghaṭṭyantām


Future

ActiveSingularDualPlural
Firstghaṭṭayiṣyāmi ghaṭṭayiṣyāvaḥ ghaṭṭayiṣyāmaḥ
Secondghaṭṭayiṣyasi ghaṭṭayiṣyathaḥ ghaṭṭayiṣyatha
Thirdghaṭṭayiṣyati ghaṭṭayiṣyataḥ ghaṭṭayiṣyanti


MiddleSingularDualPlural
Firstghaṭṭayiṣye ghaṭṭayiṣyāvahe ghaṭṭayiṣyāmahe
Secondghaṭṭayiṣyase ghaṭṭayiṣyethe ghaṭṭayiṣyadhve
Thirdghaṭṭayiṣyate ghaṭṭayiṣyete ghaṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghaṭṭayitāsmi ghaṭṭayitāsvaḥ ghaṭṭayitāsmaḥ
Secondghaṭṭayitāsi ghaṭṭayitāsthaḥ ghaṭṭayitāstha
Thirdghaṭṭayitā ghaṭṭayitārau ghaṭṭayitāraḥ

Participles

Past Passive Participle
ghaṭṭita m. n. ghaṭṭitā f.

Past Active Participle
ghaṭṭitavat m. n. ghaṭṭitavatī f.

Present Active Participle
ghaṭṭayat m. n. ghaṭṭayantī f.

Present Passive Participle
ghaṭṭyamāna m. n. ghaṭṭyamānā f.

Future Active Participle
ghaṭṭayiṣyat m. n. ghaṭṭayiṣyantī f.

Future Middle Participle
ghaṭṭayiṣyamāṇa m. n. ghaṭṭayiṣyamāṇā f.

Future Passive Participle
ghaṭṭayitavya m. n. ghaṭṭayitavyā f.

Future Passive Participle
ghaṭṭya m. n. ghaṭṭyā f.

Future Passive Participle
ghaṭṭanīya m. n. ghaṭṭanīyā f.

Indeclinable forms

Infinitive
ghaṭṭayitum

Absolutive
ghaṭṭayitvā

Absolutive
-ghaṭṭya

Periphrastic Perfect
ghaṭṭayām

Causative Conjugation

Present

ActiveSingularDualPlural
Firstghaṭṭayāmi ghaṭṭayāvaḥ ghaṭṭayāmaḥ
Secondghaṭṭayasi ghaṭṭayathaḥ ghaṭṭayatha
Thirdghaṭṭayati ghaṭṭayataḥ ghaṭṭayanti


MiddleSingularDualPlural
Firstghaṭṭaye ghaṭṭayāvahe ghaṭṭayāmahe
Secondghaṭṭayase ghaṭṭayethe ghaṭṭayadhve
Thirdghaṭṭayate ghaṭṭayete ghaṭṭayante


PassiveSingularDualPlural
Firstghaṭṭye ghaṭṭyāvahe ghaṭṭyāmahe
Secondghaṭṭyase ghaṭṭyethe ghaṭṭyadhve
Thirdghaṭṭyate ghaṭṭyete ghaṭṭyante


Imperfect

ActiveSingularDualPlural
Firstaghaṭṭayam aghaṭṭayāva aghaṭṭayāma
Secondaghaṭṭayaḥ aghaṭṭayatam aghaṭṭayata
Thirdaghaṭṭayat aghaṭṭayatām aghaṭṭayan


MiddleSingularDualPlural
Firstaghaṭṭaye aghaṭṭayāvahi aghaṭṭayāmahi
Secondaghaṭṭayathāḥ aghaṭṭayethām aghaṭṭayadhvam
Thirdaghaṭṭayata aghaṭṭayetām aghaṭṭayanta


PassiveSingularDualPlural
Firstaghaṭṭye aghaṭṭyāvahi aghaṭṭyāmahi
Secondaghaṭṭyathāḥ aghaṭṭyethām aghaṭṭyadhvam
Thirdaghaṭṭyata aghaṭṭyetām aghaṭṭyanta


Optative

ActiveSingularDualPlural
Firstghaṭṭayeyam ghaṭṭayeva ghaṭṭayema
Secondghaṭṭayeḥ ghaṭṭayetam ghaṭṭayeta
Thirdghaṭṭayet ghaṭṭayetām ghaṭṭayeyuḥ


MiddleSingularDualPlural
Firstghaṭṭayeya ghaṭṭayevahi ghaṭṭayemahi
Secondghaṭṭayethāḥ ghaṭṭayeyāthām ghaṭṭayedhvam
Thirdghaṭṭayeta ghaṭṭayeyātām ghaṭṭayeran


PassiveSingularDualPlural
Firstghaṭṭyeya ghaṭṭyevahi ghaṭṭyemahi
Secondghaṭṭyethāḥ ghaṭṭyeyāthām ghaṭṭyedhvam
Thirdghaṭṭyeta ghaṭṭyeyātām ghaṭṭyeran


Imperative

ActiveSingularDualPlural
Firstghaṭṭayāni ghaṭṭayāva ghaṭṭayāma
Secondghaṭṭaya ghaṭṭayatam ghaṭṭayata
Thirdghaṭṭayatu ghaṭṭayatām ghaṭṭayantu


MiddleSingularDualPlural
Firstghaṭṭayai ghaṭṭayāvahai ghaṭṭayāmahai
Secondghaṭṭayasva ghaṭṭayethām ghaṭṭayadhvam
Thirdghaṭṭayatām ghaṭṭayetām ghaṭṭayantām


PassiveSingularDualPlural
Firstghaṭṭyai ghaṭṭyāvahai ghaṭṭyāmahai
Secondghaṭṭyasva ghaṭṭyethām ghaṭṭyadhvam
Thirdghaṭṭyatām ghaṭṭyetām ghaṭṭyantām


Future

ActiveSingularDualPlural
Firstghaṭṭayiṣyāmi ghaṭṭayiṣyāvaḥ ghaṭṭayiṣyāmaḥ
Secondghaṭṭayiṣyasi ghaṭṭayiṣyathaḥ ghaṭṭayiṣyatha
Thirdghaṭṭayiṣyati ghaṭṭayiṣyataḥ ghaṭṭayiṣyanti


MiddleSingularDualPlural
Firstghaṭṭayiṣye ghaṭṭayiṣyāvahe ghaṭṭayiṣyāmahe
Secondghaṭṭayiṣyase ghaṭṭayiṣyethe ghaṭṭayiṣyadhve
Thirdghaṭṭayiṣyate ghaṭṭayiṣyete ghaṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstghaṭṭayitāsmi ghaṭṭayitāsvaḥ ghaṭṭayitāsmaḥ
Secondghaṭṭayitāsi ghaṭṭayitāsthaḥ ghaṭṭayitāstha
Thirdghaṭṭayitā ghaṭṭayitārau ghaṭṭayitāraḥ

Participles

Past Passive Participle
ghaṭṭita m. n. ghaṭṭitā f.

Past Active Participle
ghaṭṭitavat m. n. ghaṭṭitavatī f.

Present Active Participle
ghaṭṭayat m. n. ghaṭṭayantī f.

Present Middle Participle
ghaṭṭayamāna m. n. ghaṭṭayamānā f.

Present Passive Participle
ghaṭṭyamāna m. n. ghaṭṭyamānā f.

Future Active Participle
ghaṭṭayiṣyat m. n. ghaṭṭayiṣyantī f.

Future Middle Participle
ghaṭṭayiṣyamāṇa m. n. ghaṭṭayiṣyamāṇā f.

Future Passive Participle
ghaṭṭya m. n. ghaṭṭyā f.

Future Passive Participle
ghaṭṭanīya m. n. ghaṭṭanīyā f.

Future Passive Participle
ghaṭṭayitavya m. n. ghaṭṭayitavyā f.

Indeclinable forms

Infinitive
ghaṭṭayitum

Absolutive
ghaṭṭayitvā

Absolutive
-ghaṭṭya

Periphrastic Perfect
ghaṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria