Declension table of ?ghaṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeghaṭṭayiṣyan ghaṭṭayiṣyantau ghaṭṭayiṣyantaḥ
Vocativeghaṭṭayiṣyan ghaṭṭayiṣyantau ghaṭṭayiṣyantaḥ
Accusativeghaṭṭayiṣyantam ghaṭṭayiṣyantau ghaṭṭayiṣyataḥ
Instrumentalghaṭṭayiṣyatā ghaṭṭayiṣyadbhyām ghaṭṭayiṣyadbhiḥ
Dativeghaṭṭayiṣyate ghaṭṭayiṣyadbhyām ghaṭṭayiṣyadbhyaḥ
Ablativeghaṭṭayiṣyataḥ ghaṭṭayiṣyadbhyām ghaṭṭayiṣyadbhyaḥ
Genitiveghaṭṭayiṣyataḥ ghaṭṭayiṣyatoḥ ghaṭṭayiṣyatām
Locativeghaṭṭayiṣyati ghaṭṭayiṣyatoḥ ghaṭṭayiṣyatsu

Compound ghaṭṭayiṣyat -

Adverb -ghaṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria