Declension table of ?ghaṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativeghaṭṭayitavyam ghaṭṭayitavye ghaṭṭayitavyāni
Vocativeghaṭṭayitavya ghaṭṭayitavye ghaṭṭayitavyāni
Accusativeghaṭṭayitavyam ghaṭṭayitavye ghaṭṭayitavyāni
Instrumentalghaṭṭayitavyena ghaṭṭayitavyābhyām ghaṭṭayitavyaiḥ
Dativeghaṭṭayitavyāya ghaṭṭayitavyābhyām ghaṭṭayitavyebhyaḥ
Ablativeghaṭṭayitavyāt ghaṭṭayitavyābhyām ghaṭṭayitavyebhyaḥ
Genitiveghaṭṭayitavyasya ghaṭṭayitavyayoḥ ghaṭṭayitavyānām
Locativeghaṭṭayitavye ghaṭṭayitavyayoḥ ghaṭṭayitavyeṣu

Compound ghaṭṭayitavya -

Adverb -ghaṭṭayitavyam -ghaṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria