Declension table of ?ghaṭṭitavat

Deva

MasculineSingularDualPlural
Nominativeghaṭṭitavān ghaṭṭitavantau ghaṭṭitavantaḥ
Vocativeghaṭṭitavan ghaṭṭitavantau ghaṭṭitavantaḥ
Accusativeghaṭṭitavantam ghaṭṭitavantau ghaṭṭitavataḥ
Instrumentalghaṭṭitavatā ghaṭṭitavadbhyām ghaṭṭitavadbhiḥ
Dativeghaṭṭitavate ghaṭṭitavadbhyām ghaṭṭitavadbhyaḥ
Ablativeghaṭṭitavataḥ ghaṭṭitavadbhyām ghaṭṭitavadbhyaḥ
Genitiveghaṭṭitavataḥ ghaṭṭitavatoḥ ghaṭṭitavatām
Locativeghaṭṭitavati ghaṭṭitavatoḥ ghaṭṭitavatsu

Compound ghaṭṭitavat -

Adverb -ghaṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria