Declension table of ?ghaṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativeghaṭṭayitavyaḥ ghaṭṭayitavyau ghaṭṭayitavyāḥ
Vocativeghaṭṭayitavya ghaṭṭayitavyau ghaṭṭayitavyāḥ
Accusativeghaṭṭayitavyam ghaṭṭayitavyau ghaṭṭayitavyān
Instrumentalghaṭṭayitavyena ghaṭṭayitavyābhyām ghaṭṭayitavyaiḥ ghaṭṭayitavyebhiḥ
Dativeghaṭṭayitavyāya ghaṭṭayitavyābhyām ghaṭṭayitavyebhyaḥ
Ablativeghaṭṭayitavyāt ghaṭṭayitavyābhyām ghaṭṭayitavyebhyaḥ
Genitiveghaṭṭayitavyasya ghaṭṭayitavyayoḥ ghaṭṭayitavyānām
Locativeghaṭṭayitavye ghaṭṭayitavyayoḥ ghaṭṭayitavyeṣu

Compound ghaṭṭayitavya -

Adverb -ghaṭṭayitavyam -ghaṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria